________________
.
अपभ्रंशप्रकरणम् । यत्तदः स्यमोढुं त्रं ॥३६०॥ अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशौ वा भवतः ॥
अंगणि चिट्ठदि नाहु धुं त्रं रणि करदि न भ्रंत्रि॥१॥ पक्षे । तं बोल्लिाई जु निव्वहइ ॥
इदमः इमुः क्लीबे ॥३६१॥ अपभ्रंशे नपुंसकलिंगे वर्तमानस्येदमः स्यमोः परयोः इमु इत्यादेशो भवति ॥
इमु कुलु तुह तणउं । इमु कुलु' देवखु॥
एतदः स्त्री-पुं-क्लीबे एह एहो एहु॥ ३६२ ॥ अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्यथासंख्यं एह एहो एडु इति आदेशा भवन्ति ।
एह कुमारी एहो नर' एहु मणोरह - ठाणु। एहउँ वढ" चिंतंताह पच्छइ होइ विहाणु ।। १ ॥
एइर्जस्-शसोः ॥ ३६३ ॥ अपभ्रंशे एतदो जस्-शसोः परयोः एइ इत्यादेशो भवति ॥
एइ ते घोडा एह थलि [३३०.४ ] । एइ पेच्छ । _ अदस ओइ ॥ ३६४ ॥ अपभ्रंश अदसः स्थाने जस्-शसोः परयोः ओई इत्यादेशो भवति ॥
जइ पुच्छह घर वड्डाई" तो वड्डा घर ओइ ।
विहलिअ-जण - अब्भुद्धरणु कंतु कुडीरइ जोइ ॥ १॥ अमूनि वर्तन्ते पृच्छ वा ॥
1 भंति T, भ्रन्ति V. 2 बोलिजइ AB. 3 निव्वहई A.. 4 क्लीबे A. 5 कुल AC. 6 देक्ख T. 7 नपुंसके च AP. 8 इति त्रय आदेशा AC. 9 वरु T. 10 इअ T. 11 वढहं T. . 12 चिंतता A. 13 ति TV. 14 अदसो B. 15 उइ AB, उइ C. 16 उइ ABC. 17 वड्डाहं . 18 वां C. 19 उइ A, उइ BC. 20 विहलिय - AB. 21 कंत A. 222 एतानि A.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org