SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (163) तस्य विरहस्य नश्यत:126. सतः धूलिरपि न दृष्टेत्यर्थः ॥ १४६-- - - संदेसें० 136-युष्मदीयेन संदेशेन किं, यद्यस्मात् सङ्गाय न मिल्यते। हे प्रिय, स्वप्नान्तरेऽपि पीतेन पानीयेन किं पिपासा तृषा छिद्यते । अपि तु नेत्यर्थः ॥ १४७ - एत्तहे. अत्र तत्र द्वारि गृहे लक्ष्मी विसंष्ठुला127 भवति । प्रियप्रभ्रष्टा गौरीव कुगपि निश्चला न तिष्ठति128 इत्यर्थः ॥ १४८ .. एउ गृ.-केनापि सिद्धपुरुषेण विद्यासिद्धये नायिका प्रति धनादिकं दत्वा भर्तरि प्रार्थिते नायिकाया:199 उक्तिरियम । एतद् 130 गृहीत्वा 81 : यन्मया यदि प्रिय उद्वार्यते। 33 त्यज्यते 1 3 3 तर्हि मम कर्तव्यं किमपि नापि परं केवलं मर्तव्यमेव दीयते इत्यर्थः ॥ १४९ देसुच्चा०—देशोच्चाटनं देशपरित्याग: शिखिक्कथनं अमिताप: धनकुट्टन यलोके वर्तते तत्सर्व मञ्जिष्ठया! 54ऽतिरक्तया साढव्यम् । एतावताऽतिरक्तत्वं विरूपं इत्यर्थः ॥ १५० सोएवा.--पुष्पवतीभिः ऋतुमतीभिः समं स्वपितव्यं परं वारितम् । ताभिः समं पुनर्जागर्तव्यं को बिभर्ति यदि स वेदः प्रमाण इत्यर्थः ॥ १५१ . हियडा०-हे हृदय, यदि रिपवो घनाः ततः किं आकाशे थारुहामः । अस्माकं हस्तौ । यदि पुनम्रियामहे तर्हि मारयित्वेत्यर्थः ॥ १५२ ।। . रक्खइ० 1 3 5 --सा विषहारिणी पानीयहारिका तौ. करौ चुम्बित्वा जीवितं रक्षति । तौ कौ । याभ्यो कराभ्यां प्रतिबिंबितमुजालं (= मुजवत्) जलमनवगाह्य पीतमित्यर्थः ॥ १५३. - बाह वि०-मम बाहू विच्छोटय त्वं यासि । भवतु । तथा को दोषः । हे मुज, हृदयस्थितस्त्वं यदि नि:सरसि188. तर्हि माने सरोष इत्यर्थः ॥ १५४ । जेप्पिथ. 137---अशेषकषायबलं भित्त्वा, जगतोऽभयं दत्त्वा, महाव्रतानि 138 लात्वा, तत्त्वं ध्यात्वा, शिवं लभन्ते ॥ १५५ देवं दु०-निजकं धन दातुं दुष्करम् 1 89 । तपः कर्तुं न प्रतिभाति । एवमेव सुखं भोक्तुं मनः परं भोक्तुं न याति ॥ १५६ 12 BMS नस्यतः 136 MS संदेशे 137 MS विसंस्ठुला 138 MS तिष्टति 129 MS नायिका . 130 MS एतत् 131 MS गृहित्या 138. MS उद्वर्यते 133 MS तज्यते 134 MS मंजिष्टया 133 MS कखद 136 MS नि:सरति 131 MS जेपिय० 138 MS माह० 139 MS दुःकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy