SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ (162) मोष्ठा: 1 "तात्स्थ्यात 10 तद्द्व्यपदेश:' इति न्यायात् गोष्ठस्थाः 111 'पुरुषा उत्थानो112 पवेशनं चेष्टानुकरणं कारिताः । यस्याः स्त्रियाः शिरसि जरा खंडिता कोमपुटी जीर्णा कम्बलिका वर्तते यस्या गळे विंशतिर्मणीयकाः न सन्तीत्यर्थः ॥ १३७ अम्मडि. - हे अम्ब, पश्चात्तापों वर्तते, विकाले संध्यायां प्रिय: 113 कलहायितः कलहयुक्तो विहितः । विनाशकाले विपरीता बुद्धिर्भवतीत्यर्थः ॥ १३८ ढोला ए० हे नायक एषा परिभाषा रीति 'अतिभन' अत्यद्भुता वर्तते इति शेषः । हे प्रिय अहं तब कृते क्षयं प्राप्नोमि 114, त्वं पुनरन्यस्यार्थे क्षीयसे इत्यर्थः ॥ १३९ J15 सुमरि० - तल्लभं वस्तु स्मर्यंते यन्मनाक् विस्मरति । यस्मिन् वस्तुनि पुन: स्मरणं यावद्गतं तस्य स्नेहस्य किं नाम । न किचिदित्यर्थ: 11 .116 ॥ १४० जिभिदि ० -- जिवेन्द्रियं नायकं वशे कुरुत, अन्यानीन्द्रियाणि यस्याधीनानि वर्तन्ते इति शेषः । तुम्बिन्या मूळे विनष्टे अवश्यं पर्णानि शुम्यन्तीत्यर्थः ॥ १४१ एकसि० - एकश एकवारं शीलं कलङ्कितं येषां ते शीलकलङ्कितानामालोचन रूपाणि प्रायश्चित्तानि दीयन्ते । यः पुनः अनुदिवसं खण्डयति तस्य प्रायश्चित्तेन किमित्यर्थः ॥ १४२ विरहा ० - पथि मार्गे पथिको विरहानलज्वालाकरालितः पीडितो 117 यस्मादृष्टः तं तस्मात् सर्वैरपि पथिके मिलित्वा स एव पथिको अग्निः 118 कृतः । लोके तु ' अंगीठडं' इति ॥ १४३ साम्वि प० - स्वामिप्रसादः, सलज्जः प्रियः, सीमासंधौ वासः, बाहुबलं प्रेक्ष्य धण इति नायिका निःश्वाखं 112 मुम्चतीत्यर्थः ॥ १४४ पहि० हें पथिक, गौरी दृष्टा मयेति गम्यते । किं कुर्वन्ती दृष्टा । मार्ग पश्यन्ती । पुनः किं० । कंचुकं 120 तीमोद्वानं आर्द्र 181 शुष्कं कुर्वतीत्यर्थः ॥ १४५ अश्रुश्वासाभ्यां पिउ० 188 - - प्रिय आगतः 109 MS गोष्टाः 112 MS उत्थनो 115. MS पुन 118 MS afaz 123 Jain Education International 121 MS an 182 MS पहिया • के वार्ता श्रुता । ध्वनि: * 4 कर्णे प्रविष्टः । 111 MS गोष्टस्था 114 MS प्राप्नोति 110 MS तास्थ्यात् 113MS प्रिय 116 MS fafo 119 MS निःस्वासं 117 MS पीडतो. 120 MS कंचूकं 123 MS आवितः 12 MS ध्वनि For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy