SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ (164) - जेप्पि च०-शान्तिमा तीर्थकरेण बिना सकलां धरी जेतुं त्यक्तुं, तपो लातुं पालयितं कः शक्नोति भुवनेपीत्यर्थः ॥ १५७ । गंप्पिणु-ये नरा वाराणस्या140 गत्वा ऽथ उज्जयिन्यां141 गत्वा मृताः ते परमपदं प्राप्नुवन्ति । दिव्यान्तराणि तीर्थान्तराणि मा कथयेत्यर्थः ॥ १५८ गंग-यो गङ्गां गत्वा मृतः, यश्च शिवतीर्थ गत्वा मृतः, स त्रिदशावासं देवलोकं गतः सन् क्रीडति । किं कृत्वा, यमलोकं मरणं जित्वा इत्यर्थः ॥ १५९ हत्थि मा०-हस्ती मार यिता, लोकः कथयिता, पटहो वादिता, शुनको भषिता, इत्यर्थः ॥ १६० । ... रवि अ०-रव्यस्तमने समाकुलेन चक्रेण चक्रवाकेन कण्ठे वितीर्ण दत्त मृणालिकायाः13 खण्डं न छिन्नं न खण्डितम् । नउ उत्प्रेक्ष्यते-जीवागला दत्तेत्यर्थः ॥ १६१.. . ... .. वलया०--नायिका वलयावलिनिपतनभयेन ऊर्श्वभुजा याति । नाइ उत्प्रेक्ष्यते - वल्लभविरहमहाद्रहस्य(= हदस्य)स्ताघं गवेषयतीत्यर्थः ॥.१६२... पेक्खेवि०-नावइ उत्प्रेक्षते. गुरुमत्सरभृतं लवणं ज्वलने प्रविशति । किं कृत्वा । जिनवरस्य दीर्ध1 4 3 नयनं सलवणं सलावण्यं मुखं प्रेक्ष्येत्यर्थः ॥ १६३ ....चंपय० हे सखि, चम्पककुसुमस्य मध्ये भ्रमरः प्रविष्टः । जणि ऊत्प्रेक्ष्यतेकनके उपविष्टमिन्द्रनीलं रत्नं शोभते. इत्यर्थः ॥ १६४ .. अब्मा ल०-पर्वतेषु अभ्राणि मेघा लग्नानि । पथिको रटन याति । उत्तरार्धे रुदनकारणमाह । यो मेघो गिरिगिलनमना: 144 सं ईदृक् 145 कि नायिकाया 148 धनानि इच्छति । तां न रक्षतीति भावः इत्यर्थः ॥ १६५ .. पाइ वि०-अन्त्रं पादे विलग्नम् । शिरः स्कन्धं प्रति ल्हसितं पतितम । ततोऽपि हस्तः: क्षुरिकायाम् । अहं कान्तस्य लोकैः बलिंक्रिये, इत्यर्थः ॥ १६६ । ...... सिरि चल-शिरसि चटिताः फलानि खादन्ति । पुन: शाखाः 14 7 मोटयन्ति । ततोऽपि महाद्रमाः14 8 शकुनानामपराधं न कुर्वन्ति इत्यर्थः ॥ १६७ सीसि से०-गद्यम् । कामस्य तं कुसुमदामकोदण्ड. प्रणयेन स्नेहेन नमत । तत् किं - यद् धनुः रत्या कामभार्यया. क्षणं शोर्षे शेखरो निर्मापितः, यत् क्षणं कण्ठे प्रालम्बः कृतः, यत् क्षणं मुण्डमालिकायां मस्तके विहितम् ॥ १६८ ॥ इति प्राकृतदोहकाः ॥ 140 MS वाणारस्यां :--141 MS उज्जिन्यां 142 MS मृणालकाया 145. MS दीर्घ : 144 MS गिरिगलन० 145 MS ईदृग् 148 MS नायकाया 14T MS शाखा 148 us महा० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy