SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ (153) ज्वलति, अनेन जलज्वलनेन तस्य वडवानलस्य किं न पर्यात, किं न सृतमित्यर्थः ॥ ४१ आयहो०- अस्य दग्धकलेवरस्य यद्वाहितं तदेव सारम् । मरणानन्तरमिति शेषः। यदि आच्छाद्यते स्थाप्यते ततः कुथ्यति, अथ दह्यते ततः क्षारो भस्म स्यादित्यर्थः ॥ ४२ - साहु वि०- सर्वो लोक उत्ताम्यति आकुलीभवति । किमर्थ, बृहत्त्वस्यार्थे । पर बृहत्त्वं हस्तेन मुत्कुलेन प्राप्यते । को भावः, जनैः महत्त्वं तदा प्राप्यते चेद्दानादिगुणाः 3 5 स्युरिति भावः ॥ ४३ जइ सु०-- हे दूति स यदि गृहं नावति नागच्छति तर्हि तव अधोमुखं कथम् । हे सखिके यस्तव वचनं खण्डयति स मम प्रियो न भवतीत्यर्थः ॥ ४४ काई न.- पूर्ववत् ॥ सुपुरि०- सुपुरुषाः कङ्गोः धान्यस्य अनुहरन्ते सदृशा भवन्ति, भण कथय केन कार्येण । उच्यते, यथा यथा वृद्धत्वं लभन्ते तथा तथा शिरसा नमन्तीत्यर्थः ॥ ४५ जइ स०- कस्याश्चित् देशान्तरं भर्ता गतोऽस्ति, स मेघं प्रत्याह । सा स्त्री यदि सस्नेहा भविष्यति तदा मृता भविष्यति, मम विरहात् । अथ जीवति, तर्हि निःस्नेहा 36 । द्वाभ्यां सस्नेह निःस्नेह : ' लक्षणाभ्यां प्रिया गतिका गता । तहि हे खलमेघ - हे दुर्जन : मेघ, त्वं किं गर्जसे इत्यर्थः ॥ ४६ । __ भमर ०- हे भ्रमर, त्वमरण्ये मा रुणझुणु शब्दं मा कुरु, तां दिशं विलोक्य मा रुदिहि । पुनः सा मालती देशान्तरिता यस्या वियोगे त्वं म्रियसे इत्यर्थः ॥ ४७ पई मु०- गाथा । त्वया मुक्तानामपि पत्राणां पत्रत्वं न स्फिटति । तव पुन- छाया यदि भवेत् ततसहि तैः पत्ररेव नान्यथेत्यर्थः ॥ ४८ महु हि०-- काचित् नायिकाऽन्यासक्तं पति वक्ति । मम हृदयंग गृहीतमिति शेषः । तया त्वं गृहीतः 39 । सापि अन्येनापि नट्यते । हे प्रियाऽहं किं करोमि, त्वं किं करोषि, मत्स्येन मत्स्यो गिल्यते इत्यर्थः ॥ ४९ पई म०- त्वयि मयि द्वयोरपि रणगतयोः को जयश्रियं तर्कयति-अमिलषति । को यमगृहिणीं केशैगृहीत्वा सुखं यथा स्यात्तथा तिष्ठति, वं भग - कश्येत्यर्थः ॥ ५० पई मे०- स्त्री कथयति त्वां मुश्चन्त्या मम मरणं, मां मुञ्चास्तव मरणम् । दृष्टान्तः - यथा सारसः पक्षी यस्य यो दूरे स कृतान्तस्य साध्यो भवति, मरणं प्राप्नोतीत्यर्थः ॥ ५॥ . 35 MS गुणा. 56 Ms निस्नेहा 3 T iMs निस्नेह. 38 Ms दुर्जन. 9 MS गृहितः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001127
Book TitleApbhramsa of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorKantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1982
Total Pages229
LanguageApbhramsa, Sanskrit, Gujarati
ClassificationBook_English, Grammar, & Language - Grammer
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy