SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 40 PERMANENCE AND TRANSIENCE विरूपकार्यारम्भाय यदि हेतुसमागमः । आश्रयिभ्यामनन्योऽसावविशेषादयुक्तवत् ॥५३॥ It might be maintained that the activity of a cause is required in order to bring into existence a dissimilar effect (i.e. an effect dissimilar from the one that had occurred at the same place but at the immediately preceding moment). But then the relation of this cause should be the same to both the coming into existence of the effect in question and the going out of existence of the effect of the preceding moment, for the two processes (viz. the coming into existence of the effect in question and the going out of existence of the effect of the preceding moment) are not different from one another; this is just as the entities that are internally connected do not have different causes. (53) Note : By 'internally connected' entities are meant entities that cannot but go together; different schools of philosophy will illustrate them differently but in every case the concerned pair of entities should be jointly caused. विसभागसन्तानोत्पादनाय हेतुसन्निधिर्न प्रध्वंसाय, पूर्वस्यस्वरसतो निवृत्तेः इति चेत्, सपुनरुत्तरोत्पादःस्वरसतः किंनस्यात्?, विनाशहेतुवत्।स्वरसोत्पन्नमपितदनन्तरभावित्वात् तेनव्यपदिश्यते इति चेत्, इतरत्र समानम्। परमार्थतः तदहेतुकत्वेप्रतिपत्त्रभिप्रायाविशेषेऽपि स्वतःप्रहाणवादी न शक्नोति आत्मानं न्यायमार्गम् अनुकारयितुम् । सर्वदा विरूपकार्यत्वात् . सभागविसभागावक्तृप्तिं प्रतिपत्त्रभिप्रायवशात् समनुगच्छन् सहेतुकं विनाशं ततः किं नानुजानीयात् ? न च समनन्तरक्षणयो शोत्पादौ पृथग्भूतौ मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरौ स्ताम्, प्रतिपत्त्यभिधानभेदेऽपि ग्राह्यग्राहकाकारवत्, स्वभावप्रतिबन्धात् । संज्ञाच्छन्दमतिस्मृत्यादिवत् सत्यपि भेदे समकालभाविनोः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा, कार्यरूपादेरिव कारणम्। तस्मात् कार्यकारणयोरुत्पादविनाशौनसहेतुकाहेतुकौ, • सहभावात्, रसादिवत् । न तस्य किञ्चित् भवति, न भवत्येव केवलम्' इति चेत्, ‘भवत्येव केवलम्' इति समानम् । तस्मादयं विनाशहेतुर्भावमभावीकरोतीति न पुनरकिञ्चित्करः । कार्योत्पत्तिहेतुर्वा यद्यभावं न भावीकुर्यात् भावं करोतीति कृतस्य करणायोगात् अकिञ्चित्करः । तदतत्करणादिविकल्पसंहतिः उभयत्र सदृशी ॥५३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy