SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ CRITIQUE OF AN AUTHORITY rival has no knowledge about it. Of these the first and third alternatives should not be acceptable to our rival. Why then does he resort to camouflage and not clearly state his position (viz. that the reality is indescribable because it does not exist) ? (50) अर्थस्यानभिलाप्यत्वम् अभावात् वक्तुरशक्तेः अनवबोधात् वा ?, प्रकारान्तरासंभवात् । बुद्धिकरणपाटवापेक्षत्वात् । न च सर्वत्र तदभावो युक्तः । ततो नैरात्म्यान्न विशेष्येत, मध्यमपक्षावलम्बनात् । अशक्यसमयत्वात् अनभिलाप्यम् अर्थरूपमिति चेत्, न, कथञ्चित् शक्यसङ्केतत्वात्, दृश्यविकल्प्यस्वभावत्वात् परमार्थस्य प्रतिभासभेदेऽपीत्युक्तम् । विषयविषयिणोभिन्नकालत्वं प्रत्यक्षेऽपि समानम् । अविपरीतप्रतिपत्तिरन्यात्रापि । दर्शनविकल्पयोः परमार्थंकतानत्वाभावे न किञ्चित् सिद्धम्, दृष्टस्य अनिर्णयात् अदृष्टकल्पत्वात्, अदृष्टनिर्णयस्य प्रधानादिविकल्पाविशेषात् ॥५०॥ हिनस्त्यनभिसन्धातृ न हिनस्त्यभिसन्धिमत् । बध्यते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥५१॥ On our rival's position the mind that kills has not willed to kill, one that has willed to kill does not kill, one that suffers bondage has neither willed to kill nor killed, one that attains liberation (moksa) has not suffered bondage. (51) सन्तानादेरयोगात्, इतिकर्तव्यतासु चिकीर्षोः विनाशात्, कर्तुरचिकीर्षुत्वात्, तदुभयविनिर्मुक्तस्य बन्धात्, तदविनिर्मुक्तेश्चयमनियमादेरविधेयत्वम्, कुर्वतोवायत्किञ्चनकारित्वम् ॥५१॥ अहेतुकत्वान्नाशस्य हिंसाहेतुर्न हिंसकः। चित्तसन्ततिनाशश्च मोक्षो नाष्टाङ्गहेतुकः ॥५२॥ . Since it is our rival's position that destruction is causeless, he should be ready to concede that the killer is not the cause of killing and that the celebrated) eightfold path is not the cause of liberation (moksa) conceived (by our rival himself) in the form of a destruction of the series of mental states. (52) अहेतुं विनाशमभ्युपगम्य कस्यचित् यदि हिंसकत्वं ब्रूयात् कथमविक्लवः ?, तथा निर्वाणं सन्तानसमूलतलप्रहाणलक्षणं सम्यक्त्वसंज्ञासंज्ञिवाक्कायकर्मान्तर्व्यायामाजीवस्मृतिसमाधिलक्षणाष्टाङ्गहेतुकम्, अन्योन्यं विप्रतिषेधात् ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy