SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 26 CRITIQUE OF AN AUTHORITY Comment on verse 20 In this verse Samantabhadra expects the reader to formulate for himself the rest of the seven forms of assertion accepted in the Jaina tradition; (on one interpretation of the verse 19 Samantabhadra has explicitly formulated three of these forms, on another interpretation just two of them). He also makes bold proclamation that Jaina position on the question involves no self-contradiction. Verse 21 एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत्। नेति चेन्न यथा कार्य बहिरन्तरुपाधिभिः ॥२१॥ Thus that entity is alone capable of performing a function which is neither exclusively possessed of the character being' nor exclusively possessed of the character 'nonbeing'; for otherwise it will be impossible for a well-known cause to produce the effect concerned depending on the appropriate intrinsic and extrinsic factors (alternatively, it will be impossible for a wellknown cause to produce the effect concerned which it in fact does quâ the possesser of certain intrinsic and extrinsic features). (21) Note : Vasunandin reads yathākāryaṁ for yathā kāryań, but the reading will give no different meaning. सप्तभङ्गीविधौ स्याद्वादे विधिप्रतिषेधाभ्यां समारूढं वस्तु सदसदात्मकमर्थक्रियाकारि, कथञ्चित् सतएव सामग्रीसन्निपातिनः स्वभावातिशयोत्पत्तेः सुवर्णस्येवकेयूरादिसंस्थानम् । नेति चेदित्यादिना एकान्तेऽर्थक्रियां प्रतिक्षिपति । न तावत् सतः पुनरुत्पत्तिरस्ति । न चानुत्पन्नस्य स्थितिविपत्ती, खपुष्पवत् । नाप्यसतः सर्वथोत्पत्त्यादयः, तद्वत् । यदि पुनः सामायाः प्रागविद्यमानस्य जन्म स्यात् को दोषः स्यात् ? तस्या निरन्वयविनाशे निष्कारणस्य तथैवोत्पत्तिर्न स्यात्। न हि निराधारा उत्पत्तिर्विपत्तिर्वा, क्रियारूपत्वात्, स्थितिवत् । नैतत् मन्तव्यम् 'नोत्पत्त्यादिः क्रिया, क्षणिकस्य तदसंभवात्, ततोऽसिद्धो हेतुः' इति, प्रत्यक्षादिविरोधात् । प्रादुर्भावादिमतः चक्षुरादिबुद्धौ प्रतिभासनात्। अन्यथा तद्विशिष्टविकल्पोऽपि मा भूत् । न हि दण्डपुरुषसम्बन्धादर्शने दण्डीति विकल्पः स्यात् । तस्मात् सूक्तम् ‘यदेकान्तेन सदसद्वा तन्नोत्पत्तुमर्हति, व्योमवन्ध्यासुतवत्' इति। कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिरिति चेत्, न, अनभ्युपगमात् । द्रव्यनयापेक्षया परप्रसिद्धया वा उदाहरणम् ॥२१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy