SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 76 CRITIQUE OF AN AUTHORITY The word 'soul', inasmuch as it is a designation, must have a corresponding object just as the word 'probans' has a corresponding object. Even the words like 'deception' etc., which designate illusory cognition, have got respective corresponding objects in the form of deception etc. just as the words designating authentic knowledge have got a corresponding object (in the form of authentic knowledge). (84) स्वरूपव्यतिरिक्तेन शरीरेन्द्रियादिकलापेन 'जीव'शब्दः अर्थवान् । अतो न कृतः प्रकृतः स्यादिति विक्लवोल्लापमात्रम्, लोकरूढेः समाश्रयणात् । यत्रायं व्यवहारः 'जीवो गतस्तिष्ठति' इति वा । नात्र संज्ञा अभिप्रेतमात्रं सूचयति, ततोऽर्थक्रियायां नियमायोगात्, करणप्रतिपत्तीनां तदभावे अनादरणीयत्वात्, साधनतदाभासयोः अन्यथा विशेषासंभवात्। परम्परयाऽपि परमार्थंकतानत्वं वाचः प्रतिपत्तव्यम् । क्वचित् व्यभिचारदर्शनात् अनाश्वासे चक्षुरादिबुद्धेरपि, तदाभासोपलब्धेः । कुतोधूमादेः अग्न्यादिप्रतिपत्तिः?, कार्यकारणभावस्य व्यभिचारदर्शनात्, काष्ठादिजन्मनः अग्नेरिव मणिप्रभृतेरपि भावात् । तद्विशेषपरीक्षायाम् इतरत्रापि, विशेषाभावात् । अभिसन्धिवैचित्र्यात् अभिधानव्यभिचारोपलम्भे तदितराध्यक्षानुमानकारणसामग्रीशक्तिवैचित्र्यं पश्यतां कथमाश्वासः स्यात् ? तस्मात् अयम् अक्षलिङ्गसंज्ञादोषाविशेषेऽपि क्वचित् परितुष्यत् अन्यतमप्रद्वेषेण ईश्वरायते, परीक्षाक्लेशलेशासहनात् । भावोपादानसंभवे हि समाख्यानामितरोपादानप्रक्लृप्तिः । भावश्चात्र हर्षविषादाद्यनेकाकारविवर्तः, प्रत्यात्मवेदनीयः, प्रतिशरीरं भेदात्मकः, अप्रत्याख्यानार्हः प्रतिक्षिपन्तम् आत्मानंप्रतिबोधयति, इतिकृतंप्रयासेन। न हिमायादिसमाख्याःस्वार्थरहिताः, विशिष्टप्रतिपत्तिहेतुत्वात्, प्रमाणसमाख्यावत् ।।८४।। बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्धयादिवाचिकाः। तुल्या बुद्धयादिबोधाश्च त्रयस्तत्प्रतिबिम्बकाः ।।८५॥ The designations are of three kinds - viz. those designating a piece of cognition, those designating a word, those designating an object - and they are respectively denotative of a piece of cognition etc. (i.e. of a piece of cognition, a word, an object). And the three kinds of knowledge (yielded by a designation) pertaining to a picce of cognition etc. (i.e. to a picce of cognition, a word, an object) equally reflect the respective corresponding objects (i.e. the corresponding picce of cognition, the corresponding word, the corresponding object). (85) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy