SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ PAN-INTERNALISM AND PAN-EXTERNALISM 75 indescribable, then even to say that a phenomenon is indescribable becomes an impossibility on their part. (82) अन्तर्बहिर्जेयैकान्तयोः सहाभ्युपगमोविरुद्धः । तदवाच्यतायाम् उक्तिविरोधः पूर्ववत्॥८२ Comment on verse 82 This verse literally repeats the verse 13 and serves in the present section the same purpose as the latter does in the first. Verses 83-87 भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिष्प्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥८॥ If it is maintained that all knowables are of a subjective character, then there results the repudiation of all possibility of pseudo-authentic knowledge. But on your position, which grants the reality of the knowables of an objective character, both authentic knowledge and pseudo-authentic knowledge remain a possibility. (83) Note : Here bahisprameya means 'knowable of an objective character (be it external or internal)' and not knowable of an external character'. As contrasted to bahisprameya is bhāvaprameya meaning ‘knowable of a subjective character'. सर्वसंवित्तेः स्वसंवेदनस्य कथञ्चित् प्रमाणत्वोपपत्तेः तदपेक्षायां सर्वं प्रत्यक्षम्, न कश्चित् प्रमाणाभासः । तथा अनभ्युपगमेऽन्यत एव बुद्धेरनुमानं स्यात् । तत्रार्थज्ञानम् अलिङ्गम्, तदविशेषेणासिद्धेः । विशेषे वा तदन्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन ? यत् चेदमर्थज्ञानं तत् चेत् अर्थस्वलक्षणम्, स्यात् व्यभिचारात् अहेतुः । एतेन इन्द्रियादिप्रत्यक्षं प्रत्युक्तम् । ततः प्रत्यक्षेतरबुद्धयवभासस्य स्वसंवेदनात् प्रत्यक्षविरुद्धम् । सुखदुःखादिबुद्धेरप्रत्यक्षत्वे हर्षविषादादयोऽपि न स्युः, आत्मान्तरवत् । एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तम्, यथाप्रतिज्ञमनुभवाभावात्, यथानुभवमनभ्युपगमात्, सर्वत्र सर्वदा भ्रान्तेः अप्रत्यक्षत्वाविशेषात्, कथञ्चित् भ्रान्तौ एकान्तहानेः, विकल्पस्वसंवेदनेऽपि विकल्पानतिवृत्तेः । तस्मात् स्वसंवेदनापेक्षया न किञ्चित् ज्ञानं सर्वथा प्रमाणम् । बहिरर्थापेक्षया तुप्रमाणतदाभासव्यवस्था, तत्संवादकविसंवादकत्वात्, क्वचित् स्वरूपे केशमशकादिज्ञानवत् ॥८३॥ जीवशब्दः सबाह्यार्थः संज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसंज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ॥८४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy