SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६० यशोविजयोपाध्यायविरचिता [ श्रीअरनाथ रणस्य - संग्रामस्य अधिकारो यस्मादीदृशम्, उदिता - उत्पन्नाऽऽ - पत् च यस्मात् तादृशम्, 'भीमभवं' भीषणसंसारं 'हरन्तं' हेतूच्छेदादपनयन्तम् ॥ २ ॥ भीमभवदधेर्भुवनमेव यतो विधुशुभ्रमञ्जसा sभवदवतो यशोऽभितरणेन न मादितं नयमितं हितम् । जिनपसमयमनन्तभङ्कं जन ! दर्शनशुद्धचेतसा, भवदवतोय ! शोभित! रणेन नमादितं न यमितं हितम् ॥ ३ भीमेति ॥ हे 'शोभित !' भासित !, केन ? ' दर्शनशुद्धचेतसा' सम्यक्त्वनिर्मलहृदयेन; हे 'भवदवतोय !' संसारदावानलजल !, हे 'जन' हे प्राणिन् ! 'हि' निश्चितं तं 'जिनपसमय' भगवत्सिद्धान्तम् * ' अञ्जसा एव' शीघ्रमेव * 'नम' नमस्कुरु । किम्भूतम् ? 'न' नैव 'मादितं' जातोन्मादम् । पुनः किं० ? 'नयं' नैगमादिकं शुद्धपथं वा 'इ' प्राप्तम् । पुनः किं० ? अनन्ताः - अपरिमिताः भङ्गाः–विकल्पविशेषा यत्र स तथा तम् । पुनः किं० ? 'रणेन' संग्रामेन 'नयमितं ' न बद्धम् । पुनः किं० ? ' अदितम्' अखण्डितम् । पुनः किं० 'हितं' पथ्यावहम् । तं कम् ? 'यतः ' यस्मात् 'भीमभवोदधेः ' भीषणसंसारसमुद्रस्य 'अभितरणेन' समन्तात् तरणेन 'विधुशुभ्रं' चन्द्रोज्ज्वलं यशः 'अभवत् ' अजनि । यतः किं कुर्वतः ? भुवनम् * ' अवतः * रक्षतः ॥ ३ ॥ चक्रधरा करालपरघातबलिष्ठमधिष्ठिता प्रभासुरविनतातनुभवपृष्ठमनुदितापदरं गतारवाक् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy