SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ પાંચ અજીવે અને તેના સ્વભાવ ४७ હાવાથી પ્રદેશ કહેવાય, અને છૂટો હાવાથી પરમાણુ કહેવાય એટલે જ तावत छे. नानामां नानो देश-प्रदेश, परभ-नानामां नानेो मायु-परमाणु. પાંચ અજીવે અને તેના સ્વભાવ धम्माधम्मा पुग्गल, नह कालो पंच हुंति अज्जीवा; चलणसहावो धम्मो, थिरसंठाणो अहम्मो य ॥९॥ अवगाहो आगासं पुग्गलजीवाण, पुग्गला चउहा; खंधा देस पसा, परमाणू चेव नायव्वा ॥ १०॥ સંસ્કૃત અનુવાદ धर्माधर्मो पुद्गलाः नभः कालः पंच भवन्त्यजीवाः । चल स्वभावो धर्मः, स्थिरस स्थानोऽधर्मश्च ॥ ९ ॥ अवकाश आकाशं, पुद्गलजीवानां पुद्गलाश्चतुर्द्धा । स्कन्धा देशप्रदेशाः, परमाणवश्चैव ज्ञातव्याः ।। १० ।। શબ્દાથ—ગાથા ૯ મી ને धम्म-धर्मास्तिडाय अधम्मा-अधर्मास्तिाय पुरंगल-पुङ्गवास्तिडाय नह - भाअशा स्तिय कालो - 31 पंच- पांथ (पांच) हुंति-छे Jain Education International अज्जीव-व चलणसहावो-यासवामां सहाय આપવાના સ્વભાવવાળા धम्मो धर्मास्तिठाय छे कधीत थिरसठाणो- स्थिर रहेवामां स હાય આપવાના સ્વભાવવાળા (अहिं संठाण भेटले સ્વભાવ અથ છે) अहम्मो - अधर्मास्तिठाय छे. For Private & Personal Use Only www.jainelibrary.org
SR No.001118
Book TitleNavtattva Prakarana with Meaning
Original Sutra AuthorN/A
AuthorChandulal Nanchand Shah
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1987
Total Pages224
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy