SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आसने शयने स्थाने निक्षेपे ग्रहणे तथा गात्रसङ्कोचने चेष्टं तेन पूर्व प्रमार्जनम् ॥२॥ तथा:- सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे। तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका ॥३॥ किंच:- भवन्ति जन्तवो यस्मा-दन्नपानेषु केषुचित् । तस्मात्तेषां परीक्षार्य पात्रग्रहणमिष्यते ॥४॥ अपरं चः-सम्यक्त्वज्ञानशीलानि तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरघारणम् ॥५॥ शीतवातातपैर्दशै - मंशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥६॥ तस्य त्वग्रहणे यत् स्यात् , क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥७॥ (४) अध्ययन ४, at पानु १६१ में आह च वाचक :-इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः, तद्यथा-गार्य: सत्यकि कर्चिगुणं प्राप्तोऽनेकशास्त्रकुशलोsनेकविद्याबलसम्पन्नोऽपि ॥ (५) २५ ययन ४, at १, पानु १६१ मी उक्तं च वाचकैःमङ्गलैः कौतुकैर्योगै-विद्यामन्त्रैस्तथौषधैः । न शक्ता मरणात् त्रातु, सेन्द्रा देवगणा अपि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001114
Book TitleTattvarthadhigama sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorRajshekharsuri
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1975
Total Pages753
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Philosophy, & Tattvartha Sutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy