SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ શાત્યાચાર્ય વિરચિત ઉત્તરાધ્યયન સૂત્રની વૃત્તિમાં નીચે મુજબ લખાણ છે – (१) अध्ययन २, as १3, पानु ८3 से सम्यक्त्वज्ञानशीलानि तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥१॥ जटी कूर्ची शिखी मुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौढयाद्धि सो न सिद्धयति ॥२॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः। नग्नश्चीवरधारी वा, स सिद्धयति महामुनिः ॥३॥ इति वाचकवचनम् । (२) अध्ययन २, 13 १३, पानु ८५ भी ८ उक्तं च वाचकैःशीतवातातपैर्दशै-मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥१॥ (3) अध्ययन ४, ५४ १८० (2) __ “सूरिभिरुक्तम्" धर्मोपकरणमेवैतत् न तु परिग्रहस्तथा ॥ जन्तवो बहवस्सन्ति दुर्दशा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्य तु रजोहरणधारणम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001114
Book TitleTattvarthadhigama sutra
Original Sutra AuthorUmaswati, Umaswami
AuthorRajshekharsuri
PublisherJain Shreyaskar Mandal Mahesana
Publication Year1975
Total Pages753
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Philosophy, & Tattvartha Sutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy