SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिण्या वृत्त्यालङ्कतस्य सटिप्पणस्य नयचक्रद्वितीयविभागस्य विषयानुक्रम : विषयः पृष्ठम् विषयः पृष्ठम् • ५ पञ्चम उभयारः ० ३७७-४१५ पतञ्जल्यभिहितक्रियालक्षणखण्डनम् ४११-४१४ एकान्तेन द्रव्यमेव न भावः, उभयनये पदार्थादिनिरुपणम् ४१५ किन्तु द्रव्य क्रिया चोभयं ० ६ उभयविध्यरः ० ४१६-४५४ भाव इति प्रतिपादनम् ३७७-३७९ द्रव्य-क्रियाद्वयखण्डनम् ४१६-४१७ द्रव्य-क्रियैकान्तवादनिरसनम् ३८०-३८२ उत्पाद-विनाशैकाधिकरण्ये दोषाः ४१८-४२३ द्रव्य-क्रियोभयार्थप्रतिपादनम् ३८२-३८४ उत्पाद-स्थित्यैकाधिकरण्ये दोषाः ४२३-४२६ द्रव्य-क्रिययोभिन्नत्वसाधनम् ३८५-३८७ उत्पाद-विनाश-स्थितीनामैकाधिद्रव्यस्य त्रैकाल्यम् २८७-३८८ करण्ये दोषाः ४२७-४२९ नित्यस्य द्विविधत्वम् ३८८-३८९ कारणकार्य नानात्वम् ४३०-४३४ सर्वस्य द्रव्य-क्रियोभयात्मकत्वम् ३९०-३९२ सत्कार्यवादिकृताक्षेपनिरसनम् ४३५ क्रियानित्यत्वे मेदज्ञान सर्व वादनाथानेकान्तवादाश्रयणम् ४३६ व्यवहारोपपादनम् ३९३-३९४ विधि-नियमविधिस्वरूपम् ४३७ द्रव्य-क्रियामिधाने आनर्धक्य वैयाकरणाभिमतद्रव्य-क्रियानिरासः ४३८- ४४२ पौनरुक्त्यपरिहारः ३९५-३९९ उभयविधिमतनिरूपणम् ४४३-४४६ [प्रत्यन्तरापेक्षयात्यन्त व्यवस्थितो उभयविधिनये शब्दार्थ-वाक्यार्थौ ४४६-४५० मा० प्रतौ पाठः ३९७-३९९] भवनस्य द्रव्यक्रियारूपत्वाभिधानम् ३९९. [वाक्यपदीये पदार्थस्वरूपम्-टि०] ४४६-४४८ प्रवृत्तिसामान्यस्य क्रियात्वसाधनम् ४००-४०१ [वाक्यपदीयेऽष्टौ वाक्य मालवनगरे सप्त वर्ष शतानि आम विकल्पा:-टि.] स्यैव घटस्य प्रदर्शनम् ४०१-४०२ एतन्नयनिर्गमसूत्रम् ४५०-४५३ गतिनिवृत्तेर्भावत्वोपपादनम् ४.२-४०५ षण्णां नयानां द्रव्यास्तिकमेदत्वम् ४५४ खपुष्पाधसत्तावाचिशब्दानां ० ७ सप्तम उभयोभयारः ० ४५५-५५२ भावार्थत्वम् ४०५४०६ पर्यायास्तिकनयेन पूर्व नयदूषणप्रवृत्तिसामान्यस्य क्रियात्वम् ४.७-४०८ प्रारम्भः द्रव्यक्रिययोरन्यत्वम् ४०९-४१० सत्तासमवायनिराकरणम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001109
Book TitleDvadasharam Naychakram Part 2 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1976
Total Pages403
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy