SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५६ प्रस्तावना अद्वैतवादो ते ते दर्शनोना ग्रंथोने आधारे चर्चेला जणाय छे, पण अत्यारे ए ग्रंथो मळता नथी । नयचक्रवृत्ति पृ०२३० पं०१६ मां भर्तृह रिना शब्दब्रह्मवादनो उल्लेख छे । भाववादमां आवता एक पाठनी भर्तृहरिए वाक्यपदीयनी स्वोपज्ञवृत्तिमां उद्धृत करेला ब्रह्मवादीओना पाठ साथे घणी समानता छे, जुओ नयचक्र पृ० २३९ टि० ३ । भाववादीए पोताना मतना समर्थनमां ब्रह्म विषे पृ० २४१ मां प्राचीन चार कारिकाओ उद्धृत करी छे के जे कारिकाओने भर्तृहरिए पण वाक्यपदीयनी स्ववृत्तिमां उद्धृत करी छे, ते उपरांत बीजा पण अनेक ग्रंथोमां ब्रह्माद्वैतवादना समर्थनप्रसंगे ए पैकीनी कारिकाओ उद्धृत करेली जोवामां आवे छे। चोथा अरमां 'ॐकार ज सत्य छे, ॐकार ब्रह्मस्वरूप छे अने ए ज परमार्थ छे एवो चोथा विधिनियम नयनो मत छे' एम जणावेलं छे' । शंकराचार्य मल्लवादीथी तथा सिंहसूरिक्षमाश्रमणथी पाछळ थयेला होवाथी शंकराचार्यना मतनो आमां कोई निर्देश छे ज नहिं । शंकराचार्यनो समय विक्रमनी नवमी शताब्दीमां गणाय छे । बौद्ध - बौद्धोना अनेक वादोनी चर्चा आ ग्रंथमां छे अने ते प्रसंगे बौद्धोना ते ते विषयना ग्रंथोमांथी अनेक अवतरण अहिं उद्धृत करेला छे, ११ मा तथा १२ मा अरमां क्षणिकवाद तथा शून्यवादनी विस्तारथी चर्चा छे । ११ मा अरमां पृ० ५१४-२ मां जह्नुक्खित्तम्मि लेड्डुम्मि उप्पादे ( डे ) अत्थि कारणं । पडणे कारणं णत्थि अण्णत्थुक्खेव कारणात् ॥ आ गाथा बौद्ध आगमग्रंथमांथी उद्धृत करेली छे' । ते सिवाय बौद्धग्रंथोमांथी उद्धृत करेला बीजा अनेक संस्कृत पाठोनी पण समीक्षा छे । आठमा अरमां दिङ्नागना अपोहवादनुं विस्तारथी खंडन छे । प्रमाणसमुच्चय उपरांत बीजो पण अपोहविषयक ग्रंथ दिङ्नागे रचेलो हतो एम स्पष्ट जणाय छे, कारण के आठमा अरमां उद्धृत करेला दिङ्नागना केटलाक पाठो प्रमाणसमुच्चयमां जोवामां आवता नथी' अने केटलाक पाठोमां पाठभेद किंवा निरूपणमां क्रमभेद नजरे पडे छे । संभव छे के दिङ्नागना सामान्यपरीक्षा नामना ग्रंथमांथी ज अपोहविषयक पूर्वपक्ष लईने तेनुं खंडन करवामां आव्युं होय । कारण के आ प्रसंगमां सामान्यपरीक्षानो नामनिर्देश नयचक्रवृत्तिमां आठमां अरमां एक स्थळे छे । हेतुमुखमां पण दिङ्नागे अपोहनुं प्रतिपादन कर्तुं हतुं एम Prof. Dr. E. Frauwallner नुं कहेवुं छे । दिङ्नागना अनुमान संबंधी विचारोनुं पण आठमा अरमां निरूपण अने तेनुं विस्तारथी खंडन छे । पहेल अरमां दिङ्नागे प्रमाणसमुच्चय वगेरेमां जणावेला प्रत्यक्ष प्रमाणना लक्षणनुं विस्तारथी खंडन छे अने ए प्रसंगमां अभिधर्मपिटक, प्रकरण १ जुओ पृ० ३७३ पं० ७ – पृ० ३७४ पं० १॥ २ बौद्धाचार्य नागार्जुने रचेली मध्यमककारिका उपर चन्द्रकीर्तिए रचेली वृत्तिमां पण आ गाथा उद्धृत करेली छे, जेमके' यतोऽप्युक्तम् -- 'यथ उक्खिते लोढम्म उक्खेवे अस्थि कारणं । पडने कारणं णत्थि अण्णं उक्खेवकारणात् ॥' इति । यथाप्यत्र क्षेपः ( यथाप्युत्क्षेपः ? ) पतनकारणं नान्यत् एवमिहापि जातिमेव कारणत्वेन विनाशस्य वर्णयामो नान्यत् इति नास्त्यहेतुकता विनाशस्य । जातिहेतुकत्वाच्चास्योद्गमनमेव [ विनाशस्य ] हेतुरिति कृत्वा एषापि गाथा सुनीता भवति – 'ए विमे संखता धम्माः संभवन्ति सकारणाः । स भाव एव धम्माणां यं विभोन्ति समुद्गताः ॥" - मध्यमकवृत्तिः पृ० २२२-२२३ ॥ ३ जुओ प्राक्कथन पृ० २१ टि० १३ ॥ ४ पृ० ६२८ पं० ८ ॥ ५ जुओ पृ० ६७४ - ६७५, ६७८-६८०, ६८३ - ६८८, ६९१, ६९३, ७०७, ७२०, ७२४ -७२७ ॥ ६ पृ० ६४, ८६, ८८, ८९, ९१, ९३, ९६, ९७, ९९, १००, १०१, १०२, ७ पृ० ६१, ६२, ६४, ७४, ८२ इत्यादि ॥ ८ पृ० ६१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy