SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ परार्थानुमानपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः । तन् ग्यि' जस्' नम्स् क्यि र्जस्' जस्' म यिन्' पर थल्' बर्' ऽग्युर् पडि पियर् रो ॥ जिस्' कडि रङ्' गि' डो' बोडि ब्ये ब्रग्' नि । पेर् न' । स्त्र बडि दोन्' थम्स्' चद्' ब्र्जुन्’ नो शेस्' ब्य' ब' ल्त' बुओ ॥ स्न' ब' योद् मोद्' क्यिस्' क्यङ् स्त्र'ब' दङ्' स्म' बडि बदग्' । जिद्दु ऽग्युर् बडि ल्तन' नि. "देडि स्म्र' बडि ब्दग्' जिद् द य बर्जुन प जिद्' जिस्' क' नम्" प थम्स् चद् दु' बसल्' बर्' ऽग्युर् रो ॥ दे ल्त' बु' नि' गझिस् कडि रङ्' गि' ङो बो' बसल्' लो ॥ "चि. स्ते स्म बडि ब्दग्' जिद्' क्यि' बर्जुन्' प' जिद्' ब्सल्' ब' म' 5 यिन् नो' शे' न । "दे ल्त' न' नि गजिस्' कडि ब्ये' ब्रग्' बसल्ब ' यिन्' नो ॥ [पृ० ४१ A] परार्थमनमानं तु स्वदृष्टार्थप्रकाशनम् । “यथा स्वसिस्विरूपाल्लिङ्गतो लिङ्गिनि ज्ञानमुत्पन्नं तथा परत्र [त्रिरूपा लिङ्गतो Psvi] लिङ्गिज्ञानोत्पिपादयिषया १३त्रिरूपलिङ्गाख्यानं परार्थमनुमानम् ,* कारणे कार्योपचारात् । अत्र चान्यतमस्यैकस्यापि रूपस्यानुक्तौ न्यूनतेत्युक्तं भवति । ननु १ “फ्यिर् रो' शेस्" ब्य' ब' दङ्' । दे' शिन्' दु' ङग्' थम्स्' चद्' बर्जुन' पडि दोन्' चन्' यिन्' नो शेस्' ब्य' बदि नि' ङग् दङ् ङग्' गिब्दग' कि बजेन्' पडि दोन्' चन्' जिद् दु' ङग' योद्' प' गङ् यिन् प' दे. नि' बर्जुन्' प' जिंद् यिन्' न । गल्ते ' ङग् दङ् बर्जुन्' प' दग्' थम्स्' चद् दु' सेल्’ बर्ब्ये द्दे ल्त' न' ग्जि' गडि रङ् गि' डो' बो सेल् बर् ब्येद्प' यिन् नो ॥ चि स्ते' ङग्' गि' बद्ग्' जिद् क्यि' बर्जुन' प' जिद्' क्यि' सेल्ब' दे ल्त' न' ग्जि' गडि ख्यद्' पर सेल्' ब· यिन् नो।"-Psy" पृ० १२७ A। २ “ङग् थम्स्' चद् बर्जुन् पडि. दोन्' चन्' नो शेस्"-VT. पृ० १४६ B। ३"ङग्योद्दे । उग्' गि' ब्दग- जिद्' क्यिस्' दङ् ब्र्जुन्' पडि' दोन्' चन्' जिद् क्यिस् क्यङ्' शेस्'प' स्त।"-VT. पृ० १४६ B। ४"ऽदिडशेस्प "-Vr. पृ. १४६ B। ५“देल' गल्ते ' ङग् द ब्देन मिन्' जिद्दग' ल नम्प' थम्स् चद्दुः डेस्' पर बसल्ब यिन् नशेस्प ।"-VT. पृ० १४७ A। ६ “दे ल्तर ग्युर न' जिस्' कडि रङ् गि' को बो' बसल'ब' शेस पजे ॥"-VT. पृ. १४७ A.| ७“चि' स्ते"-Vr.। ८"ङग् ब्दग' जिद्' क्यि' शेस प।"-Vr. पृ० १४७ A। ९"ब्देन' प' मिन्' पदोन्' चन्' जिद्' क्यिस्' क्यङ् शेस्प ।"-VT. पृ० १४७ A । १० “दे ल्तर् ञिस्' क' दग्' गिख्यद्' पर बसल बडो शेस्' प ॥"vr. पृ० १४७ B। ११ * प्र० वार्तिकालं० पृ. ४६७, प्र०वा० म० पृ. ४१३ । “स्वार्थपरार्थविभागेनानुमानं द्विविधमित्युक्तम् । तत्र स्वार्थमुक्तम् । इदानीं परार्थ निर्णेतुकाम आह-परार्थमित्यादि । खार्थस्य अनुमानत्वं वस्तुतः, इदं तूपचरितमिति विशेषार्थे तुशब्दः । खेन दृष्टः खदृष्टः, स्वदृष्टश्चासावर्थश्चेति स्वदृष्टार्थः त्रिरूपो हेतुः, स येन वचनेन प्रकाश्यते तत् परार्थमनुमानम् ।" -विशाला० पृ० १३३ B। १२ * * तुलना-प्रमाणविनिश्चय. D.ed. पृ० १८७ A, N. ed. पृ. २९९ A । अत्र 'यथा स्वयम्' इत्यपि पाठः स्यात् , दृश्यतां स्याद्वादरत्नाकरः पृ० २३ । दृश्यतां टिपृ. ७४ टि. २ । “कथं पुनस्तस्य परार्थत्वमित्याह-यथेत्यादि । ननु अनुमेय विषयं ज्ञानमनुमानम् , ज्ञानस्यैव प्रमाणत्वात् । तत् कथं वचनस्यानुमानत्वमित्याह - कारणे कार्योपचारादिति ।" -विशाला० पृ. १३३ ।। १३ तुलना-"त्रिरूपलिङ्गाख्यानं परार्थानुमानम् ३।११। कारणे कार्योपचारात् ।३।१।२।"-न्यायबिन्दु । “त्रिरूपलिङ्गाख्यानं परार्थानुमानमिति प्रमाणसमुच्चयवृत्तिः । [पृ. ४६८ ]...'त्रिरूपलिङ्गाख्यानं परार्थमनुमानम्'.. [पृ० ४६९,४८५]"-प्र० वार्तिकालं। "त्रिरूपलिङ्गाख्यानं परार्थमनुमानम्' इत्यादि आचार्यवचः ।" -वादन्यायवृत्ति [ विपश्चितार्था ] पृ० ६६ । १४ “अत्र चान्यतमस्यै कस्यापि रूपस्यानुक्तौ न्यूनतोका भवति" - Psv'. । “अत्र चान्यतमरूपस्यानुक्तिन्यूनतेत्युक्तं भवति" इति पाठ एव आदरणीयः प्रतिभाति । "अत्र च अन्यतमरूपस्यानुक्तियूंनतेत्युक्तं भवति इति पुनर्नोच्यते, अनेनैव निर्देशेन अर्थत उक्तत्वात् । यस्माद् यथा 'त्रिरूपो हेतुः' इति वचनेन 'एकैकद्विद्विरूपोऽर्थो न हेतुः' इति उक्तं भवति तथा 'त्रिरूपाख्यानं परार्थमनुमानम्' इति वचनेन एकैकद्विद्विरूपाख्यानं नानुमानम् , किं तर्हि ? न्यूनता साधनदोषः, ततः परस्य सम्यग् निश्चयानुत्पत्तेः।"-विशाला० पृ० १३५ A I तुलना-"अनुक्तावपि पक्षस्य सिद्धरप्रतिबन्धतः । त्रिष्वन्यतमरूपस्यैवानक्तियनतोदिता ॥"-प्र० वा०४॥२३॥ “त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तौ साधनाभासः।"-न्यायबिन्दु ३।५७ । १५ ["डोन्' गङ् शेस्' प' ल' सोग्स्' पस्' VT = ] ननु य इत्यादिना त्रिरूपलिङ्गाख्यानमात्रस्यानुमानत्वेनोक्तेः [ रिग्स पफ' मोल सोगस्' प. VT.%D] न्यायसूत्रादितर्कशास्त्रेषु पक्षवचनस्यापि साधनत्वेन निर्देशादाशङ्कते । परार्थानुमाने प्रयोगः तदन्तर्भावः, साधनावयवत्वेन निर्देशात् । स कथमिति तच्छास्त्रकृतां तत्र का उपपत्तिरिति । दे नमस' खो' न ल' द्रि' बर' ब्यडो शेस्' प. VT.%3D1 त एव प्रष्ट इति ये साध्यसिद्धि प्रति अशकस्यापि पक्षवचनस्य साधनत्ववादिन इत्याशयः।”-विशाला० पृ. १३५ A। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy