SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ १०३ प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः । असाधारणहेतुत्वादक्षैस्तद् व्यपदिश्यते । __ अथ कस्माद् द्वयाधीनायामुत्पत्तौ 'प्रत्यक्षम्' उच्यते, न 'प्रतिविषयम्' ? असाधारणहेतुत्वादक्षैस्तद् व्यपदिश्यते, नै विषय रूपादिभिः । तथाहि-विषयो हि मनोविज्ञानान्यसन्तानिकविज्ञानसाधारणः । असाधारणेन च व्यपदेशो दृष्टो यथा 'भेरीशब्दः' 'यवाङ्करः' इति । ईंदमुपपन्नम् -प्रत्यक्ष कल्पनापोढम् । अभिधर्मेऽप्युक्तम्- 'चक्षु विज्ञानसमझी नीलं विजानाति नो तु नीलमिति । अर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञी' [ अभिधर्मपिटक'] इति । भोट. गल्' ते. [ दे. Favi.] चिग्' तु. मि तॊग् प न नम्' पर शेस्' प' ल्ङ पो दे ऽदुस्' प' ल' मिगस्' प' जि. ल्तर् यिन्' गङ् यङ् स्क्ये म्छेद् विय रङ्' गि' म्छन्' जिद्' ल' सो सो रङ्' गि' म्छन्' जिद्' क्यि' युल चन्' ग्यि' जस्' क्यि' रङ्' गिम्छन्' जिद्' ल' नि म यिन् नो शेस्' क्यङ् जि' ल्तर्ग सुङस्' शे' न । देर्' दोन्' दु' मस् बक्येद् पडि फ्यिर् ॥ रङ्' दोन्' स्प्यि' यि स्प्योद्यु ल् चन् ॥ ४ ॥ दे जस्' दु' मस्' बस्क्येद्' पर ब्य' बडि फ्यिान' रङ् गि' स्क्ये मछेद्' ल स्प्यिति स्प्योद् युल' चन्' शेस 10 बोद्' क्यि । थ' दद्'प' ल थ' मि दद्' पर तॊगस्पलस् नि' म यिन्' नो॥दोन्: ऽदि जिद् स्म्रस्प । दु' मडि. डो' बोऽि छोस्' चन्' नि ॥ बङ् पो लस् तॊग्स् सिद्' म यिन् ॥ १°र दङ् रिग्' ब्य' थ' स्त्रद्' क्यिस् ॥ बस्तन् ब्य' मिन् न' बङ् पोडि युल् ॥ ५ ॥ ' दे ल्तर् न' रे शिग्' बङ् पो ल्ङ लस्' स्क्येस्' पडिम्डोन्' सुम्' ग्यि' शेस्' प' तोंग्प मेद्पयिन्' यङ्' ग्शन्' ग्यि' ऽदोद्’ प' ल' ब्र्तेन्’ नस्' ऽदिर् ख्यद्' पर ब्यस्' पर् स्ते । दे दग् नि' थम्स् चद्' दु' तोंगपमेद् 15 प'ऽबऽ शिग् गो॥ यिद्' क्या दोन्दङ् छगस्' ल• सोगस् ॥ रङ् रिग्' तोग्' पमेद्' प. यिन् ॥ यिद्' क्यङ्यु ल गसुगस्' ल' सोगस्' प ल मिगस्' शि अम्स्' सु' म्योङ् बडि नंम् पस् ऽजुग पस्ते । ततॊग्प मेद्'प'sब शिग्गो ॥ऽदोद्छ ' द शे' स्दङ्द ङ् गति' मुग्' दङ् ब्दे'ब' दङ् स्दुग्' बङल' ल' सोगस्' पनि बङ्' पो ल' मि' ल्तोस्' पडि फ्यिर् रङ्' रिग्' पडि मूडोन्' सुम्' मो ॥ दे शिन्' दु। 20 १* * प्र० वार्तिकालं० पृ. २७७ । प्र०वा०म० टि० पृ० १७५। "अथ कस्मादित्यादि"-विशाला पृ० १९ । तुलना-“अथ कस्माद् द्वयाधीनजन्म तत्तेन नोच्यते।"-प्र० वा०२।१९१। २प्र०वा०म०टि. पृ० १७७ । तत्त्वार्थरा० पृ. ५३ । न्यायप्रवेशकवत्ति. पृ. ३५ । “असाधारणहेतुत्वादिति..."-विशाला० पृ. १९ । ३ अत्र PSV 1-3 अनुसारेण "न विषये रूपादौ" इति संस्कृतेऽनुवादो भवेत्। ४"तथाहि-विषया मनोविज्ञानान्यसन्तानिकविज्ञानसाधारणाः, अभिनवचन्द्रादिदशेनेषु नानासन्तानिकचक्षुर्विज्ञानकारणत्वात् तदनुप्राप्तमनोविज्ञानकारणत्वाच.. तस्माद् विषयैनं व्यपदिश्यते।"-विशाला० पृ. १९B | "तथा चाह-विषयो हि मनोविज्ञानान्यसन्तानिकविज्ञानहेतुत्वात् साधारणः।"-प्र० वार्तिकालं० पृ० २७८ । ५ "अत एवाह - असाधारणेन व्यपदेशो दृष्टो भेरीशब्दो यवाङ्कर इति ।”-प्र० वार्तिकालं० पृ२७८ । “असाधारणेन व्यपदेशश्च दृष्टः" - PSVI-.विशाला० पृ० १९B | "असाधारणेन च लोके व्यपदेशप्रवृत्तियथा भेरीशब्दो यवाङ्कर इति ।" -न्यायप्रवेशकवृत्ति. पृ० ३५ । दृश्यतां नयचक्र. पृ० ६० टि. १३ । ६ अत्र PSV 1- अनुसारेण तु "एवं प्रत्यक्ष कल्पना मुपपन्नम्' इति पाठः स्यात् । “इदमुपपन्नमिति युक्तम् , यस्मात् प्रत्यक्ष कल्पनापोडं प्रत्यक्षेणैव सिध्यति । अत्र युक्त्यन्तरेण किमिति प्रयोजनम् ।"-विशाला पृ० १९ B। ७ दृश्यतां नयचक्र. पृ० ६१, पृ० ७९ टि० ७, टिपृ० ३८-३९ । “न केवलं प्रत्यक्षेणैव कल्पनापोढवं सिध्यति, अपि तु आगमादपि इति दर्शयन्नाह -अभिधर्मेऽपीत्यादि । ... चक्षुर्विज्ञानसमगी. 'नीलं विजानाति इति नीलमर्थस्वरूपेण जानाति नोतु नीलमिति तन्नाम्ना 'इदं नीलम्' इति न जानाति। इदमेव उत्तरेण वचनद्वयेन स्पष्टीकरोति-अर्थेऽर्थसंज्ञीति अर्थस्वरूपसंज्ञी न त्वर्थे धर्मसंज्ञीति नार्थे नामसंज्ञीत्यर्थः।"विशाला० पृ० २१ । ८ वचनमिदम् अभिधर्मपिटकस्य विज्ञानकाये विद्यते, Taisho Issaikyo, No. 1539, पृ. 559 b27 । ९ "दोन्' स्म्रस्' प" - Psy'. "स्म्रस' प य - VT.='उक्तं च' इत्यपि अस्य संस्कृतं भवेत् । १०"र' गिस्' रिग ब्य' बस्तन्' मिन् ॥ गसगस नि' (डो बो Ps..) बङ' पोडि स्प्योद ॥५॥-Ps. Psv'.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy