SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ १०२ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु [प्रथमः योजना। *यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते 'डित्थः' इति । जातिशब्देषु जात्या 'गौः' इति । गुणशब्देषु गुणेन . 'शुक्लः' इति । क्रियाशब्देषु क्रियया 'पाचकः' इति । द्रव्यशब्देषु द्रव्येण 'दण्डी, विषाणी' इति । अत्र सम्बन्धविशिष्ट इति केचित् । अन्ये त्वर्थशून्यैः शब्दैरेव विशिष्टोऽर्थ उच्यते इति । यत्रैषा कल्पना नास्ति तत् प्रत्यक्षम् । भोट. फ थुन्' मोङ् म यिन् पडि [ यि फ्यिर् ॥ दे यि थ' स्लद्' बङ् पोस्" ब्यस् ॥ Ps12. 5 चि गङ् गि' फ्यिर् ञिस्' ल' बर्तेन् नस्' स्क्ये स् पडि नम्' पर शेस्. पडि बङ् पो' ल' बर्तेन् पो ॥ शेस्' बोंद्' क्यि' युल्' ल. बर्तेन् प शेस्' चि' म यिन् शेन । थुन्' मोङ् मिन् पडि [ [पृ० १५ A] यि फ्यिर् ॥ दे यि थ. स्त्रद्' बङ्' पो लस् ॥ युल' गसगस' ल सोगस्' पनि म यिन' नो ॥ ऽदिल्तर युल् नि' द गशन्' ग्यि' यिद्' क्यि' नम्' पर शेस्' प' दङ्' यङ् थुन्' मोङ् यिन् नो॥ थुन्' मोङ्' म' यिन् प' ल' थ' स्त्रद्' ब्येद् प' यङ्' म्थोड़ स्ते । पेर् न' डि स्न' नस्' क्यि' म्यु' गु' शेस' प' ब्शिन' नो ॥ “दे स्त' बस्' न' म्डोन्' सुम्' ततॊग्' प' दङ् ब्रल् बर् 10 ऽथद्' पयिन्' नो ॥'छोस्' म्डोन्' प' लस्' क्यङ् मिग्' गि' नेम्' पर्' शेस्' प' दङ् ल्दन्' पस्' स्डोन्' पो शेस् क्यि' स्डोन्' पडो स्त्रम्' दु' नि'म' यिन् नो ॥ दोन्' ल. दोन्' दुऽदु शेस्' क्यि' दोन्' ल' छोस्' सुऽदुः शेस् पनि' म' यिन् नो शेस्' गसुङस्' सो ॥ १ * * टिपृ० ३० पं० २४-२५ । “यदृच्छाशब्देषु हि..'नाम्ना..... विषाणीति ।"-न्यायवार्तिकतात्पर्यटीका [जेसलमेरस्था] १।१।४। “यद्येवं कथमाचार्यांयो वृत्तिग्रन्थो नीयते-यदृच्छाशब्देषु नान्ना........ विषाणीति।"तत्त्वसं०पं० पृ० ३६९ । “यदृच्छाशब्देष्वित्यादि । जात्यादिप्रवृत्तिनिमित्तनिरपेक्षा यदृच्छाशब्दाः: । यस्मात् कल्पना ज्ञानधर्मः न तु शब्दधर्मः तस्मात् नाम्ना विशिष्टोऽर्थों 'गृह्यते' इति वक्तव्ये कल्पनाया अभिधायकशब्देन समानविषयत्वदर्शनाय 'उच्यते' इत्युक्तं तदपि 'अभिधानवत् कल्पनाज्ञानमपि न खलक्षणविषयम् , तस्मादप्रत्यक्षमभीष्ट मिति ज्ञापनार्थम् । डित्थ इति डित्थशब्दस्वरूपात्मना सोऽर्थः तदभेदरूपः प्रतीयते इति प्रसिद्धम् । एवं जात्यादिभिः तदभेदोपचारभूतोऽर्थः.........।'दण्डी विषाणी' इति संयोगिसमवायिद्रव्य भेदेनोदाहरणद्वयम् ।”-विशाला० पृ० १८B । न्यायमञ्जर्यां तु प्रकारान्तरेण उपचार वर्णनम् - "पञ्च चैताः कल्पना भवन्ति-जातिकल्पना, गुणकल्पना, क्रियाकल्पना, नामकल्पना, द्रव्यकल्पना चेति.। ताश्च . क्वचिदभेदेऽपि भेदकल्पनात् क्वचिच भेदेऽप्यभेदकल्पनात् कल्पना उच्यन्ते । 'जातिजातिमतोहेंदो न कश्चित् पारमार्थिकः । भेदारोपणरूपा च जायते जातिकल्पना ॥ इदमस्य गोर्गोत्वमिति न हि कश्चिद् भेदं पश्यति । तेनाभेदे भेदकल्पनैव । एतया सदृशन्यायाद् मन्तव्या गुणकल्पना । तत्राप्यभिन्नयो दः कल्प्यते गुणतद्वतोः ॥.."भेदारोपणरूपैव गुणवत् कर्मकल्पना। तत्स्वरूपाति रिक्ता हि न क्रिया नाम काचन ॥.. विभिन्नयोस्त्वभेदेन प्रवृत्ता नामकल्पना । चैत्रोऽयमित्यभेदेन निश्चयो नामनामिनोः॥.."एवं दड्ययमित्यादिमन्तव्या द्रव्यकल्पना । सामानाधिकरण्येन भेदिनोर्ग्रहणात् तयोः ॥....."एवं च पश्यता तासां प्रामाण्यामोदमन्दताम् । भिक्षुणा लक्षणग्रन्थे 'तदपोड'पदं कृतम् ॥" - न्यायमञ्जरी. पृ० ८७-८८ । २ "ऽदि ल'ख' चिग्न रे ऽबेल्. पस्' ख्यद् पर् दुः ब्यस् पडि यिन् नो शेम' सेर् रो” इति Psv अनुसारेण 'अत्र सम्बन्धविशिष्ट इति केचित्' इति पाठो भाति । अयं च पाठः समीचीनो भाति । 'अत्र सम्बन्धविशिष्टोऽर्थ उच्यते इति केचिद् वदन्ति' इति तदाशयः । Psv'. अनुसारेण तु 'अत्र सम्बन्धविशिष्टः शब्द इति केचित्' इति संस्कृतेऽनुवादो भवति । "अत्रेति क्रियाद्रव्यशब्देषु क्रियाद्रव्याभ्यां यस्तद्वतां सम्बन्धः स शब्दप्रवृत्तिनिमित्तम् । तथाहि-'कारकत्वम् , दण्डित्वम्' इति भावप्रत्ययः क्रियाकारका दिसम्बन्धे भवति । यथोक्तम् - समासकृत्तद्धितेषु सम्बन्धाभिधानम् [ ] इति । शब्दप्रवृत्तिनिमित्ते च भावप्रत्ययो भवति । तथा चोक्तम् - 'यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ' [पा. म. भा० ५।११११९ ] इति । 'पाचकः, [पृ० १८B] दण्डी' इति च कृत्तद्धितौ । तस्मादत्र सम्बन्धे भावप्रत्ययः । अन्ये त्वर्थशून्यैरिति स्वमतं दर्शयति तदर्थजात्यादिविशेषरहितैरित्यर्थः [पृ० १९५] ।'-विशाला । ३ "अन्ये त्वर्थशून्यैः विशिष्टोऽर्थ उच्यते' इत्यनेन ग्रन्थेन पृथक् स्वमतसिद्धा कल्पना पश्चादुपवर्णिता आचार्येण ।..'अन्ये इति बौद्धाः अर्थशन्यैरिति जाल्यादिनिरपेक्षैर पोहमात्रगोचरैः शब्दरित्याचार्यग्रन्थस्यार्थः।”-तत्त्वसं० पं० पृ० ३७१। ४ “प्रत्यक्ष कल्पनापोढ मित्यादिः यत्रैषा कल्पना नास्तीत्यन्तः [प्रमाण ]समुच्चयो व्याख्यातः।”-प्र०वा० म० टि० पृ. १७४। “यत्रैषा कल्पना नास्ति तत् प्रत्यक्षम्' इत्यनेन ग्रन्थेन लक्षणकारस्तादात्म्यप्रतिषेधं करोति, एवम्भूतं कल्पनात्मक यद् ज्ञानं न भवतीत्यर्थः ।"-तत्त्वसं० पं० पृ० ३७३ । ५ "ऽदि ऽथद्' दो शेस्' प' रिग्स' पस्ते" - VT. पृ० १९B। ६ “छोस् म्डोन्' पर यङ् शेस् प ल सोगस्पो - VT. N. ed. पृ० २५ । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy