SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ * tresप्रथम विभागस्य टिप्पणादीनामनुक्रमकोशः मुख्य विषय सूचिः प्रवचनसारोद्धारवृत्तौ द्विकादिसांयोगिकभङ्गसङ्ख्यानयनोपायः महादेवस्याष्टौ मूर्तयः अविद्धकर्णोयोतकर | भ्यामुक्तानि ईश्वरसाधने प्रमाणानि न्यायभाष्यादौ ईश्वरस्य कारणत्वे हेतवः ' सायोज्य 'शब्दाङ्गीकारे कारणम् 'श्वेताश्वतरे 'एको वशी...' इत्यस्य शाङ्करभाष्यम् न्यायभाष्ये पूर्ववदाद्यनुमानखरूपम् 'जोगेहिं तयणुरूवं...' इति कर्म प्रकृतिगाथावृत्तिः समयसारे जीवकर्मणोरन्योन्यनिमित्तेन परिणामः तत्त्वार्थसूत्रवृत्तौ स्कन्धानां कर्मतया परिणमनादौ दृष्टान्ताः हडस्य वनस्पतिविशेषस्य स्वरूपम् प्राचीनेषु धातुपाठेषु 'अव' धातोरेकोनविंशतिरर्थाः मार्गो नेमिरित्यर्थे विचारः 'जे एगं णामे...' इत्याद्याचाराङ्गसूत्रस्य वृत्तिः भोटपरिशिष्टम् दिङ्गागरचिताः प्रमाणसमुच्चयादयो प्रन्थाः प्रमाणसमुचयादिभोटभाषानुवादखरूपम् दिङ्गागविरचितः प्रमाणसमुच्चयः (खवृत्ति टीका भोटभाषानुवाद सहितः ) तत्र प्रथमस्य प्रत्यक्षपरिच्छेदस्य १९ कारिकाः द्वितीयस्य स्वार्थानुमानपरिच्छेदस्य कतिपयोंऽशः तृतीयस्य परार्थानुमान परिच्छेदस्य कतिपयोंऽशः चतुर्थस्य दृष्टान्तपरिच्छेदस्य कतिपयोंऽशः ' वर्णो गन्धो रसः ... ' इति कारिका 'गुणानां परमं रूपम् ...' इति वार्षगण्यो कश्लोकस्य टीका भोटभाषानुवादादि चतुःशतकभोटभाषानुवाद परिचयः भोटभाषानुवादाद्यनुसारेण सङ्कल्पितो वार्षगणतन्त्रे विद्यमानोऽनुमानद्वैविध्य विषयकः पाठः वार्षगणाभिमतयोर्वीतावीत हेत्वोः प्रमाणसमुच्चयवृत्त्यादौ स्वरूपम् य० प्रतिपाठपरिशिष्टम नयचक्रे वृत्तौ वा चतुष्रे पूल्लिखितानां वाद- वादि ग्रन्थ-ग्रन्थकृन्नाम्नां सूचिः सम्पादनोपयुक्त ग्रन्थसूचिः संकेतादिविवरणं च चन्द्रानन्दरचितवृत्ति युतस्य वैशेषिकसूत्रस्य अध्यायक्रमेण O. पुस्तके शुद्ध पाठाः नयचक्र प्रथम विभागस्य शुद्धिपत्रकम् Jain Education International टि० पृ० ૮૭ ८९ ८९ ८९ ९० ९० ९० ९१ ९२ ९२ ९३ ९४ १३४- १३५ आलम्बनपरीक्षाया वृत्तिसहितायाः कतिपयोंऽशो भोटभाषानुवादस्य च परिचयः १३५हस्तवालप्रकरणस्य कर्तुस्तस्य भोटभाषाद्यनुवादानां च विचारः १३६ For Private & Personal Use Only ९४ ९४ ९५-१४० ९५ ९६. ९७-१३४ ९७-१२१ १२१-१२३ १२३-१३२ १३२-१३४ १३७ - १३८ वार्षगुणाभिमतस्य प्रधानास्तित्वसाधकपाठस्य भोटभाषानुवादाद्यनुसारेण संकलना १३८ - १३९ . १४०. वार्षगणतन्त्रस्य केषाञ्चिद् वाक्यानां भोटभाषानुवादाद्यनुसारेण संकलना वैशेषिकसूत्रसम्बन्धिपरिशिष्टम् १४१ १४२-१४६ १३४ १३४ १४७- १४८ १४९-१५७ १५८-१६१ १६२-१६६ पंक्तिः १-२. ५-१३ _२५-३६ : १-२५ ३१-३५ ३६-४० २९-३९ ५-१२ २८-३२ ३१-३२ १८-२० २७-३० ३४-३७ www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy