SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पंक्तिः ८-२२ २३-३६ ३७-४० १-७ २७-३५ 55558 २४-२७ २९-३७ १९-२१ २८-३१ १०-३२ ७५ ७५ १-१० ११-२० २११३-१७ २२-२४ नयंचक्रप्रथमविभागस्य टिप्पणादीनामनुक्रमकोशः मुख्यविषयसूचिः टि० पृ० 'एगे भवं......' इति भगवतीसूत्रवृत्तिः 'सधागासपएसग्गं...' इति नन्दीसूत्रवृत्तिः 'जति पुण...' इति नन्दीसूत्रे प्राचीनपाठविचारः नन्दीसूत्रेण भाष्यस्य मिश्रणम् 'यथोर्णनाभिः सृजते...' इति मुण्डकोपनिषदि पाठस्य शाङ्करभाष्यम् 'तदेजति तन्नेजति...' इति शक्लयजुर्वेदे पाठस्य उवटरचितं भाष्यम् योगाङ्गनामानि यमनियमयोश्च मेदाः 'कूटस्थम् , अविचालि' इत्यादिपातञ्जलमहाभाष्यपदानां व्याख्या चरकसंहितायां नास्तिक्यबुद्धेस्त्यागस्योपदेशः पदार्थानामप्रत्यक्षत्वे च कारणानि तत्त्वार्थभाष्ये कालविभागः न्यायमुखादिषु साभाससाधनदूषणोल्लेखः दिङ्नागमतेन पक्ष-परार्थानुमानादिवरूपम् दिङ्नागमतेन स्वपरार्थानुमानहेतु-तदाभासादि ७४ दिङ्नागमतेन दृष्टान्त-तदाभासादिस्वरूपम् दिङ्नागमतेन दूषण-तदाभासादि 'अनादिनिधनं ब्रह्म...' इति वाक्यपदीयकारिकाया व्याख्यादि ब्रह्मणः प्रदेशोऽपि सार्वरूप्यमनतिक्रान्तः दक्षिणोत्तरमथुरयोर्विचारः वार्षगण्यप्रणीतमनुमानलक्षणं भाष्यटीकोपेतम् ७७-७८ 'यथा विशुद्धम्...' इत्यादिकारिकाचतुष्टयम् वाक्यपदीयेऽविद्याया विद्योपायत्वम् बौद्धमते शब्दानां विकल्पयोनित्वम् 'कमलदल विपुलनयना...' गाथाविचार: भगवतीसूत्रे पृथिवीकायिकादीनामन्धत्वादि 'यस्मात् परं नापरमस्ति किञ्चित्...' इति श्वेताश्वतरोपनिषत्पाठस्य शाङ्करभाष्यम् सिद्धसेनीयद्वात्रिंशिकायां पशूनामनिवृत्तकेवलत्वोक्तेस्तात्पर्यम् 'माउओयं पिउसुक्कं...' इत्यस्य तन्दुलवैचारिकसूत्रस्य वृत्त्यादि माठरवृत्तौ सांख्यमतेन पुरुषस्य सन्निधिसत्ता श्वेताश्वतरे 'अजामेकाम्...' इत्यस्य शाङ्करभाष्यम् श्वेताश्वतरे 'द्वा सुपर्णा...' इत्यस्य शाकरभाष्यम् 'संघातपररार्थत्वात्...' इति सांख्यकारिकाया वृत्तिः भगवतीसूत्रेऽस्तित्वनास्तित्वयोः परिणामः 'सत्त्वं लघु प्रकाशकम्...' इति सांख्यकारिकाया वृत्तिः । बौद्धमतेन विरुद्धाव्यभिचारिनिरूपणं न्यायप्रवेशादौ प्रमाणसमुच्चयटीकायां विरुद्धाव्यभिचारिणः संशयहेतुत्वाद् निश्चयोपायः विरुद्धाव्यभिचारे संशयोत्पत्तिः (प्रमाणसमुच्चये) बौद्धमते पक्षदोषौ धर्मधर्मिखरूपविरोधौ : न्यायप्रवेशकवृत्तौ तद्गुणसंविज्ञानस्यार्थः न्यायप्रवेशके विरुद्धस्य चतुःप्रकारत्वम् नय. प्र. १३ Jain Education International For Private & Personal Use Only ७८ ३०-३५ A ९-१० २५-२७ ३१-३३ १०-११ २५-३६ १-२ २६-२९ २९-३७ २५-३२ ३३-३८ २१-३८ ११-३८ १-७ ११-३८ १०-१३ २०-२७ www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy