SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 5 आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ३३४ 15 [सू० २७३] से किं तं दव्वसंजोगे ? दव्वसंजोगे तिविहे पण्णत्ते । तं जहा - सचित्ते १, अचित्ते २, मीसए ३ । [सू० २७४] से किं तं सचित्ते ? सचित्ते - गोहिं गोमिए, महिसीहिं माहिसिए, ऊरणीहिं ऊरणिए, उट्टीहिं उट्टवाले । सेतं सर्चित्ते । [सू० २७५] से किं तं अचित्ते ? अचित्ते - छत्तेण छत्ती, दंडेण दंडी, पडेण पडी, घडेण घडी, कडेण कडी । सेतं अर्चित्ते । [सू० २७६] से किं तं मीसए ? मीसए - हलेणं हालिए, सकडेणं साकडिए, रहेणं रहिए, नावाए नाविए । सेतं मीसए। सेतं दव्वसंजोगे । [सू० २७७] से किं तं खेत्तसंजोगे ? खेत्तसंजोगे - भारहे एरवए हेमवए 10 एरण्णवए हरिवस्सए रम्मयवस्सए, पुव्वविदेहए अवरविदेहए, देवकुरुए उत्तरकुरुए,अहवा मागहए मालवए सोरट्ठए मरहट्टए कोंकणए कोसलए । सेतं खेत्तसंजोगे । [सू० २७८] से किं तं कालसंजोगे ? कालसंजोगे - सुसमसुसमए सुसमए सुसमदूसमए दूसमसुसमए दूसमए दूसमदूसमए, अहवा पाउसए वीसारत्तए संरदए हेमंतए वसंतए गिम्हए। से तं कालसंजोगे । [सू० २७९] से किं तं भावसंजोगे ? भावसंजोगे दुविहे पण्णत्ते । तंजहापसत्थे य १, अपसत्थे य २ । [सू० २८०] से किं तं सत्थे ? पसत्थे - नाणेणं नाणी, दंसणेणं दंसणी, चरित्तेणं चरित्ती । सेतं पैसत्थे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy