SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २६२] ३१९ 10 गम्यते इत्येवं स्वस्वामिसम्बन्धे षष्ठी। तद्वस्तु बदरादिकम् अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति। तथा काल-भावे यत्ति कालभावयोश्चेयं द्रष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते । आमन्त्रणे भवेदष्टमी, यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति मन्तव्यमिति । इह च नामविचारप्रस्तावात् प्रथमादिविभक्त्यन्तं नामैव गृह्यते, 5 तच्चाष्टविभक्तिभेदादष्टविधंभवति, नचप्रथमादिविभक्त्यन्तनामाष्टकमन्तरेणापरं नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारेण सङ्ग्रहादष्टनामेदमुच्यते इति भावार्थः [ग्रन्थाग्रं० ३०००] । सेतं अट्ठनामे त्ति निगमनम्। [सू० २६२] [१] से किं तं नवनामे ? नवनामे णव कव्वरसा पण्णत्ता। तंजहा वीरो१सिंगारो २ अब्भुओय ३ रोबो य४ होइ बोधव्वो। वेलणओ५ बीभच्छो ६ हासो७ कलुणो ८ पसंतो य९॥६३॥ [२] तत्थ परिच्चायम्मि य १ तव-चरणे २ सत्तुजणविणासे य ३। अणणुसय-धिति-परक्कमचिण्हो वीरो रसो होइ॥६४॥ वीरो रसोजहा सो णाम महावीरो जोरज्जं पयहिऊण पव्वइओ। काम-क्कोहमहासत्तुपक्खनिग्घायणं कुणइ॥६५॥ [३] सिंगारो नाम रसोरतिसंजोगाभिलाससंजणणो। मंडण-विलास-बिब्बोय-हास-लीला-रमणलिंगो॥६६॥ सिंगारोरसोजहा महुरं विलासललियं हिययुम्मादणकरंजुवाणाणं। सामासढुद्दामंदाएती मेहलादामं॥६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy