SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३०६ काहला, तीए गोसिंगं अन्नं वा मुहे कज्जति तेण गोमुही। गोहाचम्मोणद्धा गोहिया, सा य दद्दरिका । आडम्बरो त्ति पडहो।। सरफलमव्वभिचारिं, पाओ दिढ णिमित्तमंगेसु। सरणिव्वत्तिफलातो, लक्खे सरलक्खणं तेणं॥१॥ सज्जेण लभति वित्तिं सत्त सिलोगा। सज्जादि तिधा गामो, स समूहो मुच्छणाण विन्नेयो। ता सत्त एक्कमेक्के, तो सत्तसराण इगवीसा॥१॥ अण्णोण्णसरविसेसा, उप्पायन्तस्स मुच्छणाभणिता। कत्ता व मुच्छितो इव, कुणते मुच्छं व सोय त्ति ॥२॥[ ] 10. मंगिमादियाणं इगवीसाए मुच्छणाण सरविसेसो पुव्वगते सरपाहुडे भणितो, .. तव्विणिग्गतेसु त भरह-विसाखिलादिसु विण्णेयो इति। सत्त सरा कतो० एस पुच्छासिलोगो। सत्त सराणाभीतो० उत्तरसिलोगो। गेयस्स इमे तिण्णि आगारा - आदिमउ० गाधा। किञ्चान्यत् - छ दोसे० गाधा। इमे छ दोसा वज्जणिज्जा। भीत दुय० गाहा। भीतं 15 उत्त्रस्तमनसं । द्रुतं त्वरितम् । उप्पित्थं श्वासयुतं त्वरितं वा । पाढन्तरेण ह्रस्वस्वरं वा भाणितव्वं । उत् प्राबल्ये, अतितालं अस्थानतालंवा उत्तालं। श्लक्ष्णस्वरेण काकस्वरम्। सानुनासिकमनुनासम्, नासास्वरकारीत्यर्थः। ___ अट्ठगुणसंपयुत्तं गेयं भवति, ते य इमे - पुग्नं रत्तं च० गाहा। स्वरकलाभिः पूर्णम्। गेयरागेणानुरक्तस्य रक्तम्।अण्णोण्णसरविसेसफुड-सुभकरणत्तणतो अलङ्कृतम्।अक्खर20 सरफुडकरणत्तणतो व्यक्तम्। विस्वरं विक्रोशतीव विघुटुं, न विघुटुं अविघुटुं। मधुरस्वरेण मधुरम्, कोकिलारुतवत् । ताल-वंससरादिसमणुगतं समं। ललितं ललतीव स्वरघोलना. प्रकारेण सोइंदियसफुसणासुहुप्पायणत्तणतो वा सूमालं । एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना। किञ्चान्यत् - उरकंठ० गाहा। जति उरे सरो विशालो तो उरविशुद्धं । कंठे जति सरो 25 वट्टितो अफुडितो यतो कंठविशुद्धं। सिरंपत्तो जति णाणुणासिको तो सिरविसुद्धो।अहवा नागाधा। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy