SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० २६० ] समं अद्धसमं चेव सव्वत्थ विसमं च जं । तिण्णि वित्तप्पयाराइं चउत्थं नोवलब्भइ ॥ ५२॥ सक्कया पायया चैव भणिईओ होंति दुण्णि उ । सरमंडलम्मि गिज्जंते पसत्था इसिभासिया ॥ ५३ ॥ [११] केसी गायती महुरं ? केसी गायति खरं च रुक्खं च ? । केसी गायति चरं ? केसी य विलंबियं ? दुतं केसी ? | विस्सरं पुण केरिसी ? ॥ ५४ ॥ पंचपदी | ५९ सौमा गायति महुरं, काली गायति खरं च रुक्खं च । गोरी गायति चउरं, काणा य विलंबियं, दुतं अंधा । विस्सरं पुण पिंगला ॥५५ ॥ पंचपदी । सत्त स्सरा तैयो गामा मुच्छणा एक्कवीसतिं । ताणा एगूणपण्णासं सम्मत्तं सरमंडलं ॥५६॥ सेत्तं सत्तनामे । [चू० २६०] इदाणिं सत्तणामं, तत्थ सरा - सज्जे० सिलोगो । कज्जं करणायत्तं, जीहा य सरस्स ता असंखेज्जा । सरसंख असंखेज्जा, करणस्स असंखयत्तातो ॥१॥ सत्तय सुत्तणिबद्धा, कह ण विरोहो ? गुरू ततो आह । सत्तऽणुवादी सव्वे, बादरगहणं व गेतं वा ॥ २॥ णाभिसमुत्थो तु सरो, अविकारी पप्प जं पदेसं तु । आभोगियरेणं वा, उवकारकरं सरट्ठाणं ॥ ३ ॥ सज्जं च० सिलोगो । णासाते० सिलोगो । जिय-ऽजीवणिस्सियत्ती, णिस्सासिय अहव णिसिरिया तेहिं । जीवेसु सण्णिवत्ती, पयोगकरणं अजीवेसु ॥ १ ॥ तत्थ जीवणिस्सिता सज्जं रवति० दो सिलोगा। अजीवे वि दो सिलोगा। गोमुही Jain Education International ३०५ For Private & Personal Use Only 5 10 15 20 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy