SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् ३०२ धर्मास्तिकायादेः समस्तस्यापि वस्तुन: सङ्ग्रहात् षट्प्रकारं सत् सर्वस्यापि वस्तुनो नाम षड्नामेत्यनया दिशा सर्वमिदं भावनीयम् । सेत्तं छनामे त्ति निगमनम् । [सू० २६०] [१] से किं तं सत्तनामे ? सत्तनामे सत्त सरा पण्णत्ता । तंजहा सज्जे १, रिस २, गंधारे ३, मज्झिमे ४, पंचमे सरे ५ । धैव ६, चेव णेसाए ७, सरा सत्त वियाहिया ॥ २५ ॥ [२] एएसि णं सत्तण्हं सराणं सत्त सरट्ठाणा पण्णत्ता । तंजहा - सज्जं च अग्गजीहाए १, उरेण रिसहं सरं २ । कंठुग्गतेण गंधारं ३, मज्झजीहाए मज्झिमं ४ ॥ २६ ॥ नासाए पंचमं बूया ५, दंतोट्टेर्ण य धेवतं ६ । भमुहक्खेवेण सायं ७, सरट्ठाणा वियाहिया ॥ २७ ॥ [३] सत्त सरा जीवणिस्सिया पण्णत्ता । तंजहा - सज्ज व मयूरो १, कुक्कुडो रिसभं सरं २ | हंसो रवइ गंधारं ३, मज्झिमं तु गवेलगा ४ ॥ २८॥ अह कुसुमसंभवे काले कोइला पंचमं सरं ५ । छटुं च सारसा कुंचा ६, सायं सत्तमं गओ ७ ॥ २९ ॥ [४] सत्त सरा अजीवणिस्सिया पण्णत्ता । तंजहा - सज्जं वइ मुयंगो १, गोमुही रिसहं सरं २ । संखो रेवड़ गंधारं ३, मज्झिमं पुण झल्लरी ४ ॥ ३० ॥ चउचलणपतिट्ठाणा गोहिया पंचमं सरं ५ । आडंबरो धैवइयं ६, महाभेरी य सत्तमं ७ ॥ ३१ ॥ [५] एएसि णं सत्तण्हं सराणं सत्त सरलक्खणा पण्णत्ता । तंजहा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy