________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २७२
हि मूर्ते वस्तुनि वर्णादिमानं कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थातो निवर्तन्त एवेति, अतःक्रमवृत्तित्वात्पर्याया: । उक्तंच- सहवर्तिनो गुणाः, यथा जीवस्य चैतन्या-ऽमूर्तत्वादयः, क्रमवर्तिन: पर्याया:, यथा तस्यैव नारकत्वतिर्यक्त्वादयः[ ] इति । ननु यद्येवं तर्हि वर्णादिसामान्यस्य भवतु गुणत्वम्, 5 तद्विशेषाणांतुकृष्णादीनांतनस्यात्, अनियतत्वात् तेषाम्, सत्यम्, वर्णादिसामान्यभेदानामपि
कृष्ण-नीलादीनां प्राय:प्रभूतकालंसहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण। आह - भवत्वेवम्, किन्तु पुद्गलास्तिकायद्रव्यस्यैव संबन्धिनो गुण-पर्यायाः किमिति गुणपर्यायनामत्वेनोदाहृता:?नधर्मास्तिकायादीनाम्, नचवक्तव्यम् - तेषां तेन सन्तीति, धर्मा
ऽधर्मा-ऽऽकाश-जीव-कालद्रव्येष्वपि यथाक्रमं गतिस्थित्यवगाहोपयोगवर्त्तनादिगुणानां 10 प्रत्येकमनन्तानामगुरुलघुपर्यायाणां चप्रसिद्धत्वात्, सत्यम्, किन्त्विन्द्रियप्रत्यक्षगम्यत्वात्
सुखप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुण-पर्यायाउदाहृताः, नशेषाणामित्यलं विस्तरेण। तस्माद् यत् किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यम्, नात: परं किमपि नामास्ति, तत: सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति।
तं पुण गाहा । व्याख्या - तत् पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि 15 स्त्रीपुंनपुंसकलिङ्गेषु वर्तमानत्वात् त्रिविधं त्रिप्रकारम्। तत्रस्त्रीलिङ्गे नदी महीत्यादि, पुल्लिँङ्गे
घट: पट इत्यादि, नपुंसके दधिमध्वित्यादि। एषांचस्त्रीलिङ्गवृत्त्यादीनांत्रयाणामपिनाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणिभवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह - एएसिमित्यादिगतार्थमेवेति गाथार्थः।
तत्थ पुरिस० गाहा । तत्र तस्मिन् त्रिविधे नाम्नि पुरुषस्य पुल्लिँङ्गवृत्तेर्नाम्न: अन्ता 20 अन्तवर्तीन्यक्षराणि चत्वारिभवन्ति, तद्यथा - आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुल्लिँङ्गवृत्तेर्नाम्नोऽन्तेऽक्षरं संभवतीत्यर्थः । स्त्रीलिङ्गवृत्तेर्नाम्नोऽप्यन्ते
ओकारवर्जान्येतान्येवाऽऽकारेकारोकारलक्षणानि त्रीण्यक्षराणि भवन्ति, नापरमिति । अत्र चानन्तरगाथायाम् इत्थी-पुरिसमिति निर्दिश्यापि यदिहादौ पुल्लिँङ्गनाम्नो लक्षणकथनं तत्
पुरुषप्राधान्यख्यापनार्थमितिगाथार्थः। 25 अंतियगाहा। नपुंसकवृत्तिनाम्नस्त्वन्तेअंकार: इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org