SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० २१०-२१६] विसेसिय- पज्जत्तय- अपज्जत्तयभेदा भाणियव्वा । [१९] अविसेसिए अजीवदव्वे, विसेसिएधम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए अद्धासमए य । अविसेसिए पोग्गलत्थिकाए, विसेसिए परमाणुपोग्गले दुपएसिए जाव अणंतपएसिए । सेतं दुनामे | २६५ [चू० २१०-२१६] दुणामं जहाभेदं उवउज्जिउं सुत्तसिद्धं भाणितव्वं । [हा० २९० २१६] से किं तं दुनामे ? दुणामे दुविहे पण्णत्ते, तंजहा - एगक्खरिए अणेगक्खरिए य, एकशब्दः संख्यावाचकः, व्यज्यतेऽनेनार्थ: प्रदीपेनेव घट इति व्यञ्जनम् अक्षरमुच्यते, तच्चेह सर्वमेव भाष्यमाणम् अकारादि हकारान्तमेव, अर्थाभिव्यञ्जकत्वाच्छब्दस्य, एकं च तदक्षरं च एकाक्षरम्, एकाक्षरेण निर्वृत्तम्, 10 एकाक्षरिकम् । एवमनेकाक्षरिकं नाम । ह्रीः लज्जा, श्री: देवताविशेषः, धी: बुद्धि:, स्त्री प्रतीता । से किं तं अणेगक्खरिए इत्यादि प्रकटार्थं यावत् अविसेसियं जीवदव्वं, विसेसियं नेरइये इत्यादि, तत्र नरकेषु भवो नारकः, तिर्यग्योनौ भवः तैर्यग्योनः, मननान्मनुष्यः, दीव्यतीति देवः । शेषं निगदसिद्धं यावद् द्विनामाधिकारः । नवरं पर्याप्तकापर्याप्तकविशेष:पर्याप्तिनामकर्मोदयात् पर्याप्तकः, अपर्याप्तिनामकर्मोदयाच्चापर्याप्तक इति । एकेन्द्रियादि- 15 विभागस्तु स्पर्शन - रसन-प्राण- चक्षुः - श्रोत्राणीन्द्रियाणि कृमि - पिपीलिका-भ्रमरमनुष्यादीनामेकैकवृद्धानि। सूक्ष्म - बादरविशेषोऽपि सूक्ष्म- बादरनामकर्मोदयनिबन्धन इति । सम्मूर्च्छिम - गर्भव्युत्क्रान्तिकभेदस्तु सम्मूर्च्छिमः तथाविधकर्मोदयादगर्भज एकेन्द्रियादिः पञ्चेन्द्रियावसानः, गर्भव्युत्क्रान्तिकस्तु गर्भजः पञ्चेन्द्रिय एव । सेत्तं दुनामे ति । Jain Education International For Private & Personal Use Only 5 - [हे० २१०-२१६] से किं तं दुनामे इत्यादि । यत एवेदं द्विनामाऽत एव द्विविधं 20 द्विप्रकारम्, तद्यथा - एकं च तदक्षरं च, तेन निर्वृत्तमेकाक्षरिकम्, अनेकानि च तान्यक्षराणि च, तैर्निर्वृत्तमनेकाक्षरिकम्, चकारौ समुच्चयार्थी, तत्रैकाक्षरिके हीः लज्जा देवताविशेषो वा, श्री: देवताविशेषः, धी: बुद्धि:, स्त्री योषिदिति, अनेकाक्षरिके कन्येत्यादि, उपलक्षणं www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy