SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १५७,१५८] | २११ दिव्यवस्थापितैश्चतुर्भिरवकेवलैरिति, चतुष्कसंयोगास्तुचत्वारोमध्यव्यवस्थितेनसहलभ्यन्ते, एकस्तु तन्निरपेक्षैदिग्व्यवस्थितैरेवेति सर्वे पञ्च, पञ्चकसंयोगस्तु प्रतीत एवेति । तदेवं प्रदेशपञ्चकप्रस्तारेऽप्यानुपूर्वीणांबाहुल्यं दृश्यते, अत एव तदनुसारेण सद्भावतोऽसङ्ख्येयप्रदेशात्मकेलोकेऽत्रानुपूर्वीद्रव्याणांशेषेभ्योऽसङ्ख्यातगुणत्वं भावनीयमित्यलं विस्तरेण। [सू० १५७] णेगम-ववहाराणं आणुपुव्वीदव्वाइं कयरम्मि भावे 5 होज्जा? तिन्नि विणियमा सादिपारिणामिए भावे होज्जा। [चू० १५७] भावो खप्पदेसेसुअणादिपारिणामितो, मुत्तदव्वेसुसाइपारिणामितो। [हा० १५७] भावचिन्तायामानुपूर्वीद्रव्याणि नियमात्सादिपारिणामिके भावे, विशिष्टाधेयाधारभावस्य सादिपारिणामिकत्वात्, एवमनानुपूर्व्यवक्तव्यकान्यपि। [हे० १५७ ] उक्तं भागद्वारम् । साम्प्रतं भावद्वारम् - तत्र च द्रव्याणां 10 त्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सादिप(पा)रिणामिकत्वात् त्रयाणामपि सादिपारिणामिकभाववर्त्तित्वंभावनीयमिति। [सू०१५८][१] एएसिणंभंते!णेगम-ववहाराणं आणुपुव्वीदव्वाणं अणाणुपुव्वीदव्वाणं अवत्तव्वयदव्वाणयदव्वट्ठयाएपएसट्टयाए दव्वट्ठपएसट्ठयाए यकयरे कयरेहिंतो अप्पा वा बहुया वातुल्लावा विसेसाहिया 15 वा? गोयमा! सव्वत्थोवाइंणेगम-ववहाराणंअवत्तव्वयदव्वाइंदव्वट्ठयाए, अणाणुपुव्वीदव्वाइंदव्वट्ठयाए विसेसाहियाइं,आणुपुव्वीदव्वाइंदव्वट्ठयाए असंखेज्जगुणाई। [२] पएसट्टयाएसव्वत्थोवाइंणेगम-ववहाराणंअणाणुपुव्वीदव्वाइं अपएसट्ठयाए, अवत्तव्वयदव्वाइंपएसट्टयाए विसेसाहियाई, आणुपुब्वि- 20 दव्वाइंपएसट्टयाए असंखेज्जगुणाई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy