SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १५२] 5 ऽऽगासस- पोग्गलेसु वि । [ प्रज्ञापना० १।३ ] । इह चावयवा - ऽवयविरूपत्वाद् वस्तुनः अवयवाऽवयविनोश्च कथञ्चिद्भेदाद् देश-प्रदेशकल्पना साध्वीति । न च देश एवदेशी, सर्वथा तदेकत्वे देशमात्र एवासौ स्याद् देशो वा देशिमात्र इति । अत: स्वदेशस्यैव कथञ्चिदन्यत्वाद् देशोनो लोक इति । किंच, खेत्ताणुपुव्वीए आणुपुव्वि-अणाणुपुव्वि-अवत्तव्वगदव्वविभागत्तणओ ण तेसिं परोप्परमवगाहो परिणमंति वा, ण वा तेसिं खंधभावो अत्थि, कधं ? उच्यते- पदेसाण अचलभावत्तणओ, सतो य अपरिणामत्तणओ, तेसिं च भावप्पमाणनिच्चत्तणओ, अतो खेत्ताणुपुव्वीए एगदव्वं पडुच्च देसूणे लोगे त्ति भणियं । दव्वाणुपुव्वीए पुण दव्वाण एगपदेसावगाहत्तणओ एगावगाहे वि दव्वाण आयभावेण भिन्नत्तणओ अण्णोण्णपरिणामत्तणओ खंधभावपरिणामत्तणओ य, अतो एगं दव्वं पडुच्च सव्वलोगे त्ति भणितं । भणितं च - कह ण वि दविए चेवं, खद्देसविवक्खया पिधत्तेणं । दव्वाणुपुव्वि ताई, परिणमई खंधभावेण ॥ १ ॥ [ ] अण्णं च, बादरपरिणामेसु आणुपुव्विदव्वपरिणामो चेव भवति, नो अणाणुपुव्विअवत्तव्वगदव्वेण, जतो बादरपरिणामो खंधभावे चेव भवति; जे पुण सुहुमा ते तिविधावि अत्थि । किंच, जदा अचित्तमहाखंधपरिणामो भवति तदा ते सव्वे सुहुमा आयभाव- 15 परिणामं अमुंचमाणा तत्परिणता भवंति, तस्स सुहुमत्तणओ सव्वगतत्तणओ य । कधमेवम् ? उच्यते - छाया - ऽऽतपोद्द्योतबादरपुद्रलपरिणामवत्, स्फटिककृष्णादिवर्णोपरञ्जितवत् । सीसो पुच्छइ - दव्वाणुपुव्वीए एगदव्वं सव्वलोगावगाढं ति, कहं पुण एमहंतं एगं वा भवति ? उच्यते - केवलिसमुद्घातवत् । उक्तं च - केवलिउग्घाओ इव, समयट्ठग पूर रेयति य लोयं । अच्चित्तमहाखंधो, वेला इव अतरणियतोय ॥ १ ॥ [ ] अचित्तमहाखंधो स लोगमज्झे वीससापरिणतो भवति, तिरियमसंखेज्जजोयणप्पमाणो अणियतकालट्ठातीवट्टोउड्डमहो चोद्दसरज्जुप्पमाणो सुहुमपोग्गलपरिणामपरिणओ पढमसमए दंडो भवति, बितिए कवाडं, तइए मंथं करेइ, चउत्थे लोगपूरणं, पंचमादिसमएसु पडिलोमसंहारेण अट्ठसमयंते सव्वधा तस्स खंधत्तविणासो । एस जलनिहिवेला इव लोगपूरण- 25 Jain Education International For Private & Personal Use Only २०१ 10 20 www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy