________________
अनुयोगद्वारसूत्रम् [सू० १३१-१३३]
१८१
दीप्तौ [का०धा० ३।१०५, पा० धा० ३।५६ ], सर्वद्रव्यस्वभावदीपनादाकाशम्, स्वभावलाभावस्थानादित्यर्थः। आशब्दो मर्यादा-ऽभिविधिवाची, मर्यादया तावदाकाशे तिष्ठन्ति भावाः, तत्संयोगेऽपि स्वभावेनैव नाऽऽकाशात्मकत्वं यान्ति, अभिविधिरपि सर्वभावव्यापनात्, सर्वसंयोगादित्यर्थः । जीवास्तिकायस्तु यस्माज्जीवितवान् जीवति जीविष्यति च तस्माद् जीवः, अस्तीति वा प्रदेशाः, अस्तिशब्दो वाऽस्तित्वप्रसाधकः, 5 कायस्तु समूहः, स च समूहः प्रदेशानाम्, जीवानां वा, उभयथाऽप्यविरुद्धमिति, अतो जीवास्तिकायः । पुद्गलास्तिकाय: पूरण-गलणभावत्तणतो पुद्गला:, इहापिअस्तिशब्दः प्रदेशवाचकोऽस्तित्वेवा, कायशब्दोऽप्यत्र समूहवचनः, समूहः प्रदेशानाम्, सावयवद्रव्यसमूहवचनो वा। अद्धासमये त्ति अद्धा इति कालसमूहवचन:, तद्विभाग: समय:, अहवा आदिच्चादिधावणकिरिया चेव परिमाणविसिट्ठा वत्थुगता अद्धा, एवं कालो उभयधा वि, 10 तस्स समयो ,अद्धासमयो । सो य णिच्छयणताभिप्पायतो एक एव वर्तमानसमयः, तस्स य एगत्तणतो खंध-देसादिकायकप्पणा पत्थि, तीता-ऽणागताण य विणट्ठाऽणुप्पन्नत्तणतो अभावो । चोदक आह- णणु आवलिकादिग्रहणम् । आचार्य आहसंववहारमात्रं तत्, जहा अण्णदव्वाण खंधभावो तहा कालस्य न भवतीत्यर्थः । शिष्य आह- किं कारणं सव्वसुत्तेसु धम्मादियो कमो कतो ? । आचार्याऽऽह - 15 सव्वकिरियाधारत्तणतो मंगलाभिधाणतो य पुव्वं धम्मत्थिकायो, तविपक्खत्तणतो तदंते अधम्मो, किञ्च- ते दो विलोगागासखेत्तोवलक्खणं, सेसमलोगो त्ति तेण तेसंते आगासं, किञ्च, पुग्गल-जीवाणाधारणत्तणतो ते सिं पुव्वमागासं, आगासे णियमा पोग्गलाणाऽऽधेयत्तणतो बहुत्तणतो य आगासाणंतरं पुग्गला, सव्वत्थिकाया जीवोवयोज्ज त्ति तेणंते जीवत्थिकायो, जीवा-ऽजीवपज्जायत्तणतो कालस्स णियमा आधेयत्तणतो य 20 अंते अद्धासमय इति । गता पुव्वाणुपुव्वी । इदाणिं पच्छाणुपुव्वी- अद्धासमए इत्यादि सूत्रं कंठं।
- [हा० १३१-१३३] से किन्तमित्यादि, अथ केयमोपनिधिकी द्रव्यानुपूर्वी ? [औपनिधिकी द्रव्यानुपूर्वी] त्रिविधा प्रज्ञप्ता, तद्यथा- पूर्वानुपूर्वीत्यादि, तस्मात् (पूर्वस्मात्) प्रथमात् प्रभृति आनुपूर्वी अनुक्रमः परिपाटी पूर्वानुपूर्वी । पाश्चात्त्यात् 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org