SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १२९-१३०, १३१-१३३] १७९ भणितं । किञ्चान्यत्, जहा एगस्स रन्नो तयो पुत्ता, तेसिं अस्से मग्गंताण एक्कस्स एक्को आसो दिण्णो, सो छ सहस्सेलभति, बितियस्स दो आसा दिण्णा, ते तिण्णि तिण्णि सहस्से लभंति, ततियस्स बारस आसा दिण्णा, ते पंच पंच सते लभंति, विसमा वि ते मुल्लभावं पडुच्च तिभागपडिता भवंति, एवं आणुपुब्विमादिया विसमा वि दव्वा आणुपुव्विअणाणुपुब्वि-अवत्तव्वगतिभागसमत्तणतो णियमा तिभागे त्ति भणितं, ण दोसो। 5 सातिपरिणामिते भावे पूर्ववत् । गता अणोवणिधिया दव्वाणुपुवी। [हा० १२९-१३०] भागद्वारेऽपि नियमात् त्रिभागे जेण तिणि चेवेत्थ रासी। एत्थ बुद्धचोदगो भणति- णणु आदीए अवत्तव्वगेहितो अणाणुपुव्वी विसेसाधिता, तेहिंतो आणुपुव्वी असंखेज्जगुणा । आचार्य आह- तं नेगम-ववहाराभिप्पायओ, इमं पुण संगहाभिप्पायतो भणितं। किञ्चान्यत्, जहा एगस्सरण्णो तओपुत्ता, तेसिंअस्से मग्गन्ताणं 10 एगस्स एगो आसो दिण्णो, सो छ सहस्से लब्भति, बितियस्स दो आसा दिण्णा ते तिण्णि तिण्णि सहस्से लभंति, तइयस्स बारस आसा दिण्णा ते पंच पंच सए लभंति, विसमा वि ते मुल्लभावं पडुच्च तिभागपडिता भवंति एवं आणुपुब्विमादी वि दव्वा आणुपुव्विअणाणुपुब्वि-अवत्तव्वगतिभागसमत्तणतो नियमा तिभागे त्ति भणितं, ण दोसो । सादिपारिणामिए भावे पूर्ववत् । गता अणोवणिहिया दव्वाणुपुव्वी। 15 [हे० १२९-१३०] भागद्वारे नियमा तिभागे होज त्ति त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्तत इतिभावः। यत्तु राशिगतद्रव्याणांपूर्वोक्तमल्पबहुत्वं तदत्र न गण्यते, द्रव्याणां प्रस्तुतनयमते व्यवहारसंवृतिमात्रेणैव सत्त्वादिति । भावद्वारे सादिपारिणामिए भावे होज त्ति, यथा आनुपूर्व्यादिद्रव्याणामेतद्भाववर्तित्वं पूर्वं भावितं तथाऽत्रापि भावनीयम्, तेषां यथास्वं सामान्यादव्यतिरिक्तत्वादिति । अल्पबहुत्वद्वारासम्भवस्तूक्त 20 एवेति समर्थितोऽनुगमः, तत्समर्थने च समर्थिता संग्रहमतेनानौपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथाऽपीयम्, अत: सेतमित्यादि निगमनत्रयम् । [सू० १३१] से किं तं ओवणिहिया दव्वाणुपुव्वी ? ओवणिहिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy