________________
आ.श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् १७८
होज्जा इत्यादौ निर्वचनसूत्रम् नियमा सव्वलोए होज्जा सामण्णावेक्खाए आणुपुव्वी एगत्तणओ सव्वगयत्तणओ य । एवमणाणुपुव्वि-अवत्तव्वगा वि भाणितव्वा । सावि एवं चेव भाणितव्वा । कालतो पुण सव्वद्धं, आणुपुव्वीसामान्यस्य सर्वकालमेव भावात् । एवमणाणुपुव्वि-अवत्तव्वगा वि भाणियव्वा । अन्तरचिन्ताए णत्थि अन्तरं, 5 प्रयोजनमनन्तरोक्तमेव ।
[हे० १२५-१२८] क्षेत्रद्वारे नियमा सव्वलोए होज त्ति आनुपूर्वी सामान्यस्यैकत्वात् सर्वलोकव्यापित्वाच्चेति भावनीयम् । एवमितरद्वयेऽप्यभ्यूह्यमिति । स्पर्शनाद्वारमप्येवमेव चिन्तनीयमिति । कालद्वारेऽपि तत्सामान्यस्य सर्वदाऽव्यवच्छिन्नत्वात् त्रयाणामपि सर्वाद्धाऽवस्थानं भावनीयमिति । अत एवान्तरद्वारे 10 नास्त्यन्तरमित्युक्तं तद्भावव्यवच्छेदस्य कदाचिदप्यभावादिति ।
[सू० १२९] संगहस्स आणुपुव्वीदव्वाइं सेसदव्वाणं कतिभागे होज्जा ? किं संखेज्जतिभागे होज्जा ? असंखेज्जतिभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? नो संखेज्जतिभागे होज्जा, नो असंखेज्जतिभागे होज्जा, णो संखेज्जेसु भागेसु होज्जा, णो 15 असंखेज्जेसु भागेसु होज्जा, नियमा तिभागे होज्जा । एवं दोण्णि वि ।
20
[सू० १३०] संगहस्स आणुपुव्वीदव्वाई कयरम्मि भावे होज्जा ? नियमा सादिपारिणामिए भावे होज्जा । एवं दोण्णि वि । अप्पाबहुं नत्थि । सेतं अणुगमे । सेतं संगहस्स अणोवणिहिया दव्वाणुपुव्वी । सेतं अणोवणिहिया दव्वाणुपुव्वी ।
[चू० १२९-१३०] आणुपुव्विदव्वा सेसदव्वाणं नियमा तिभागे त्ति । चोदक आह— णणु आदीए अवत्तव्वगेहिंतो अणाणुपुव्वी विसेसाधिया, तेहिंतो आणुपुव्वि असंखेज्जगुणा । आचार्य आह तं गम-ववहाराभिप्पायतो, इमं संगहाभिप्पाएण
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org