SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [सू० १२२,१२३-१२४] १७५ संतपयपरूवणया १, दव्वपमाणं २, च, खेत्त ३, फुसणा ४, य । कालो ५ य, अंतरं ६, भाग ७, भाव ८, अप्पाबहुं नत्थि॥९॥ [चू० १२२] इदाणिं अणुगमो संतपदपरूवणादितो अट्ठविधो । कहं ?, उच्यतेभागद्दारऽप्पबहुआण दोण्ह वि एगत्तणतो । तत्थ संतपदं पूर्ववत् । [हा० १२२] से किं तं अणुगमे ? अणुगमे अट्ठविहे पण्णत्ते, तंजहा- 5 सन्तपदगाहा, णवरं अप्पाबहु णत्थि त्ति विशेषत इयं च नयान्तराभिप्रायतो व्याख्यातैव, य एवेह विशेषोऽसावेव प्रतिद्वारं प्रतिपाद्यत इति। . हे० १२२] अथानुगमं व्याचिख्यासुराह - से किं तं अणुगमे त्ति । अत्रोत्तरम् - अणुगमे अट्ठविहे पण्णत्ते त्ति, पूर्वं नवविध उक्तोऽत्र त्वष्टविध एव, अल्पबहुत्वद्वाराभावात्, तदेवाष्टविधत्वं दर्शयति-तद्यथेत्युपदर्शनार्थः, संतपयगाहा, इयं पूर्वं व्याख्यातैव, 10 नवरम् अप्पाबहुँ नत्थि त्ति संग्रहस्य सामान्यवादित्वात् सामान्यस्य च सर्वत्रैकत्वादल्पबहुत्वविचारोऽत्र न संभवतीत्यर्थः । [सू० १२३] संगहस्स आणुपुव्वीदव्वाइं किं अत्थि णत्थि ? नियमा अत्थि। एवं दोण्णि वि। [सू० १२४] संगहस्स आणुपुव्वीदव्वाइं किंसंखेज्जाइं, असंखेज्जाइं, 15 अणंताई ? नो संखेज्जाइं, नो असंखेज्जाइं, नो अणंताई, नियमा एगो रासी। एवं दोण्णि वि। [चू० १२३-१२४] संगहस्स दव्वप्पमाणं णियमा एक्को रासी। चोदक आहदव्वप्पमाणे पुढे असिलिट्ठमुत्तरं, जंएक्को रासित्ति पमाणं कधितं, जतो बहूणंसालिबीयाणं एगो रासी भण्णति, एवं बहूणं आणुपुव्विदव्वाणं एको रासी भविस्सति, बहू पुण दव्वा 20 पडिवज्जितव्वा । आचार्य आह- एकरासिग्गहणेणं बहूसुविआणुपुब्विदव्वेसु एक्कं चेव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy