SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ... आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १५० [सू० १०८] [१] णेगम-ववहाराणं आणुपुव्वीदव्वाइं लोगस्स , कतिभागे होज्जा + ? किं संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए होज्जा ? एगदव्वं पडुच्च लोगस्स संखेज्जइभागे वा होज्जा, 5 असंखेज्जइभागे वा होज्जा, संखेज्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा, सव्वलोए वा होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। [२] नेगम-ववहाराणं अणाणुपुत्वीदव्वाइं किं लोगस्स संखेज्जइभागे होज्जा ? असंखेज्जइभागे होज्जा ? संखेज्जेसु भागेसु 10 होज्जा ? असंखेज्जेसु भागेसु होज्जा ? सव्वलोए वा होज्जा ? एगदव्वं पडुच्च नो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा,नो असंखेज्जेसु भागेसु होज्जा, नो सव्वलोए होज्जा, णाणादव्वाइं पडुच्च नियमा सव्वलोए होज्जा। [३] एवं अवत्तव्वगदव्वाणि वि। 15. [चू० १०८] इदाणिं खेत्तओगाहो लोगस्स किं संखेज्जतिभागे इत्यादि पंचविधा पुच्छा सुत्तसिद्धा। उत्तरं एगदव्वं पडुच्चेत्यादि, आणुपुब्विदव्वविसेसा परिणतिविसेसेण अप्प-मज्झ-महत्तत्तणतो य जधाविभत्तखेत्तभागे पूरे(रे)ति त्ति पुच्छासमं चेव उत्तरं वाच्यम्, किञ्चान्यत्, जम्हा एक्केक्के आगासपदेसे सुहुमपरिणामपरिणता अणंता आणुपुव्विदव्वा संति तम्हा णाणादव्वमग्गणाए नियमा सव्वलोए ,ण सेसविभागेसु त्ति। 20 अणाणुपुव्विएगदव्वे पंच पुच्छा । उत्तरं-लोगस्स असंखेज्जइभागे, एगपदेसा वगाहणत्तणतो, ण सेसविभागेसु, णाणादव्वे पूर्ववत् । एवं अव्वत्तव्वगदव्वा वि, णवरं दुपदेसावगाहणत्तणतो एगपदेसावगाहणत्तणतो वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy