________________
अनुयोगद्वारसूत्रम् [ सू०१०४]
१४५
5
[३] णेगम-ववहाराणं अवत्तव्वयदव्वाइं कहिं समोयरंति ? किं आणुपुव्विदव्वेहिं समोयरंति ? अणाणुपुव्विदव्वेहिं समोयरंति ? अवत्तव्वयदव्वेहिं समोयरंति ? णेगम-ववहाराणं अवत्तव्वयदव्वाइं नो आणुपुव्विदव्वेहिं समोयरंति, णो अणाणुपुग्विदव्वेहिं समोयरंति अवत्तव्वयदव्वेहिं समोयरंति। सेतं समोयारे।
[चू० १०४] से किं तं समोतारे इत्यादि । सम्यग् अवतारो समोतारो, अर्थाविरोधेनेत्यर्थः । समसंख्यावतारो वा समोतारो, जधा एगपदेसितो एगपदेसिए, दुपदेसितो दुपदेसिए, तिपदेसितो तिपदेसिए एवमादि । समाभिधाने वा ओतारो [समोतारो], जहा उरालत्तणतो ओरालियदव्वा सव्वे ओरालियवग्गणाते समोयरंति, तहा आणुपुव्विदव्वा आणुपुब्विभावत्तणतो आणुपुग्विदव्वेसुचेवओयरंति । एवं सेसा विसठ्ठाणेभाणितव्वा, 10 ण परट्ठाणेसु त्ति । गतो समोतारो।
हा० १०४] से किं तं समोतारे इत्यादि, अवतरणमवतारः, सम्यगविरोधत: स्वस्थान एवावतार: समवतारः । इहानुपूर्वीद्रव्याणामानुपूर्वीद्रव्येष्वेवावतारः, न शेषेषु], स्वजातावेव वर्तन्ते न तु स्वजातिव्यतिरेकेणेति भावना । एवमनानुपूर्व्यादिष्वपि भावनीयम् । अकृच्छ्रावसेया चाक्षरगमनिकेति न प्रतिपदं विवरणं प्रति प्रयास इति। 15
हे० १०४] उक्ता भङ्गोपदर्शनता, अथ समवतारं बिभणिषुराह - से किं तमित्यादि । अथ कोऽयं समवतार इति प्रश्ने सत्याह - समोयारे त्ति अयं समवतार 'उच्यते' इति शेषः, कः पुनरयमित्याह - नेगम-ववहाराणं आणुपुत्वीदव्वाई कहिं समोयरंतीत्यादिप्रश्नः । अत्रोत्तरम् - नेगम-ववहाराणं आणुपुव्वीत्यादि, आनुपूर्वीद्रव्याणि आनुपूर्वीद्रव्यलक्षणायां स्वजातावेव वर्तन्ते, न स्वजात्यतिक्रमेणेत्यर्थः, इदमुक्तं 20 भवति - सम्यग् अविरोधेनावतरणं वर्तनं समवतारः अविरोधवर्तिता प्रोच्यते, सा च स्वजातिवृत्तावेवस्यात्, परजातिवृत्तेविरुद्धत्वात्, ततोनानादेशादिवृत्तीन्यपि सर्वाण्यानुपूर्वीद्रव्याणि आनुपूर्वीद्रव्येष्वेव वर्तन्ते इति स्थितम् । एवमनानुपूर्व्यादीनामपि स्वस्थानावतारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org