________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १०८
[चू० ७३] सीसो पुच्छति- कहं छव्विहमावस्सयं ति ? भण्णति - जतो सामादियादियाण सावज्जवज्जणादि छव्विहो अत्थणिबंधो, इमे य ते अत्थासावज्जजोग० गाधा। पढमे सामादियज्झयणे पाणातिवायादिसव्वसावज्जजोगविरती कातव्वा । बितिए दरिसणविसोहिणिमित्तं पुणो बोहिलाभत्थं च कम्मखवणत्थं च तित्थकराणामुक्कित्तणाकता। ततिएचरणादिगुणसमूहवतोवंदण-णमंसणादिएहिं पडिवत्ती कातव्वा। चतुत्थे मूलुत्तरावराधक्खलणाए क्खलितोपच्चागतसंवेगो विसुज्झमाणभावो पमादकरणं संभरंतो अप्पणो जिंदणगरहणं करेति । पंचमे व्रणसाधम्मोवणएण दसविधपच्छित्तेण चरणादियारव्रणस्स चिंगिच्छं करेति । छटे जहा मूलुत्तरगुणपडिवत्ती
निरतियारधारणं चजधा तेसिं भवति तधा अत्थपरूवणा। 10 [हा० ७३] आह- किं पुनरिदमावश्यकं षडध्ययनात्मकम् ? इति, उच्यते -
षडाधिकारविनियोगात् । क एतेऽर्थाधिकारा: ? इति तानुपदर्शयन्नाह - आवस्सगस्स णमित्यादि । सावज्ज गाहा, व्याख्या- सावद्ययोगविरतिः सपापव्यापारविरमणं सामायिकार्थाधिकारः। उत्कीर्तनेति सकलदुःखविरेकभूतसावद्ययोगविरत्युपदेशकत्वा
दुपकारित्वात् सद्भूतगुणोत्कीर्तनकरणादन्त:करणशुद्धः प्रधानकर्मक्षयकारणत्वाद् 15 दर्शनविशुद्धिः (द्धेः) पुनर्बोधिलाभहेतुत्वाद् भगवतां जिनानां यथाभूतान्यासाधारण
गुणोत्कीर्तना चतुर्विंशतिस्तवस्येति।गुणवतश्च प्रतिपत्त्यर्थं वन्दना] वन्दनाध्ययनस्य। तत्र गुणा: मूलगुणोत्तरगुणव्रत-पिण्डविशुद्धयादयो गुणा अस्य विद्यन्त इति गुणवान्, तस्य गुणवतः प्रतिपत्त्यर्थं वन्दनादिलक्षणा [प्रतिपत्ति:] कार्येति। उक्तं च-पासत्थादी [आवश्यक
नि० ११०८ ] गाहा। चशब्दात् पुष्टमालम्बनमासाद्याऽगुणवतोऽपीत्याह । उक्तं च20 परियाय०[आवश्यकनि० ११२८] गाहा । स्खलितस्य निन्दा प्रतिक्रमणार्थाधिकारः,
कथञ्चित्प्रमादतः स्खलितस्य मूलगुणोत्तरगुणेषु प्रत्यागतसंवेगविशुद्धयमानाध्यवसायस्य प्रमादकरणमनुस्मरतोऽकार्यमिदमतीवेति भावयतो निन्दाऽऽत्मसाक्षिकीति भावना । व्रणचिकित्सा कायोत्सर्गस्य, इयमत्र भावना - निन्दया शुद्धिमनासादयत: व्रणसाधोपनयेनाऽऽलोचनादिदशविधप्रायश्चित्तभैषजेन चरणशतिचारव्रणचिकित्सेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org