________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ८०
समणेण सावएणय अवस्सकायव्वयं हवति जम्हा।
अंतो अहो-निसिस्स उ तम्हा आवस्सयं नाम॥३॥ सेतं आवस्सयं।
[चू० २९] तस्स य अभिण्णत्था पज्जायवयणा असम्मोहत्थं भणिता, ते य 5 णाणावंजणा, णाणावंजणत्तणतोचेवणाणाविहघोसाभवंति। ते य इमे - आवस्सगं० गाहा । आवस्सगकरणिज्जं जं तं आवासं । अहवा गुणाणमाधारत्तणतो आवास इव आवासं । अहवाआ मज्जायाए वासं करेइ त्ति आवासं। अहवा जम्हा तं आवासयं जीवं आवासंकरेति सण-णाण-चरणगुणाण तम्हातं आवासं।अहवातक्करणातोणाणादिया गुणाआवासेंति त्ति आवासं। अहवाआमज्जायाएपसत्थभावणातोआवासं।अहवाआ 10 मज्जाताए, वस आच्छादने [पा० धा० १०२३, का० धा० ४।४७] पसत्थगुणेहि अप्पाणं
छादेतीति आवासं । अहवा सुण्णमप्पाणं तं पसत्थभावेहिं आवासेतीति आवासं । कम्मऽढविहं धुवं, कसाया इंदिया वा धुवा, इमेण जम्हा तेसिं णिगहो कज्जति तम्हा धुवणिग्गहो। अवस्सं वा निग्गहो धुवणिग्गहो । कम्ममलिणो आता विसोहिज्जतीति
विसोधी । सामादिकादि गण्यमानानि षडध्ययनानि समूहो वग्गो । णायो युक्तम् । 15 अभिप्रेतार्थसिद्धिः आराधणा । मोक्खस्स सव्वपसत्थभावाण वा लद्धीण वा पंथो, मार्ग इत्यर्थः।।२।। समणेणगाहा। एस णिरुत्तवयणगाहा॥३॥ आवस्सगे त्ति गतं।
[हा० २९] उक्तं भावावश्यकम् । अस्यैवेदानीमसंमोहार्थं पर्यायनामानि प्रतिपादयन्नाह - तस्स णं इमे इत्यादि । तस्य आवश्यकस्य णमिति वाक्यालङ्कारे अमूनि
वक्ष्यमाणानि एकार्थिकानि तत्त्वत एकार्थविषयाणि नानाघोषाणि नानाव्यञ्जनानि 20 नामधेयानि भवन्ति । इह घोषा उदात्तादयः, कादीनि व्यञ्जनानि ।
तद्यथा -आवस्सगंगाहा। व्याख्या-अवश्यक्रियानुष्ठानादावश्यकम्, गुणानांवा आवश्यकमात्मानं करोतीत्यावश्यकम् । अवश्यकरणीयमिति मोक्षार्थिना नियमानुष्ठेयमिति। ध्रुवनिग्रह इति, अनानादित्वात् प्रायोऽनन्तत्वाच्च ध्रुवं कर्म तत्फलभूतो वा भव:,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org