________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् १२
जंदा पुण अणुओगो अणुण्णविज्जति तदा इमो विही - पसत्थेसु तिहि-करणमुहुत्त-णक्खत्तेसु पसत्थे य खेत्ते जिणाययणादौ भूमी पमज्जित्ता दो णिसज्जाओ कीरंतिएक्का गुरुणो १, बितिया अक्खाणं २ ति। तओ चरमकाले पवेदिते णिसेज्जाए णिसण्णो
गुरू, अहजाउवगरणो हिओ सीसो। ततो दो वि ते गुरू सीसो य मुहपोत्तियं पडिलेहिन्ति, 5 तओ तीएससीसोवरियं कायं पडिलेहिन्ति, तओ सीसो बारसावत्तगं वंदणगंदाउंभणाति
संदिसह सज्झायं पट्ठवेमि। तओ यग्गा वि सज्झायं पट्ठवेंति, ततो पट्ठविते गुरू णिसीदति, ततो सीसो बारसायत्तेण वंदति, ततो दो वि उद्वेत्ता अणुओगं पट्ठवेंति, ततो पट्टविते गुरू णिसीदति, ततोसीसो बारसायत्तेणवंदति, वंदिते गुरुणाअक्खामंतणेकते गुरू निसेज्जाओ
उद्वेति, ततो निसेज्जं पुरओ काउं अधीयसुयं सीसं वामपासे ठवेत्ता चेतिए वंदति, समत्ते 10 चेइयवंदणे गुरू ठितो चेव णमोक्कारं कड्ढेत्ता णंदिं कड्डति, तीसे य अन्ते भणाति- इमस्स
साहुस्स अणुओगं अणुजाणामि, खमासमणाणं हत्थेणं दव्वगुणपज्जवेहिं अणुण्णाओ। ततो सीसो वंदणगं देइ, उठ्ठितो भणाति- संदिसह किं भणामो ? तओ गुरू भणति-वंदणं दाउं पवेदेह, ततो वंदति, वंदित्ता ततो उट्ठितो भणेति- तुब्भेहिं मे अणुओगो अणुण्णाओ,
इच्छामि अणुसडिं। ततो गुरूभणति- सम्मधारय अण्णेसिं च पवेदय । ततो वंदति, वंदित्ता 15 गुरुं पयक्खिणेति, एवं ततो वारे, ताहे गुरू निसेज्जाए णिसीयति, ताहे सीसो पुरओ ठितो
भणति-तुब्भं पवेदितं, संदिसह साहूणं पवेदयामि, एवं शेषं पूर्ववत् । ततो उस्सग्गस्संते वंदित्ता सीसो गुरुं सह निसेज्जाए पदक्खिणीकरेति वंदेइ य, एवं ततो वारा, ताहे उद्वेत्ता गुरुस्स दाहिणभुयासण्णे णिसीदति । ततो से गुरू गुरुपरंपरागए मंतपए कहेति ततो वारा,
ततो वढंतियातो ततो अक्खमुट्ठीतो गंधसहियातो देति, ताहे गुरू निसेज्जाओ उद्वेति, सीसो 20 तत्थ निसीदति। ताहे सहगुरुणा अहासण्णिहितासाह वंदणंदेंति। ताहे सो वि निसेज्जट्ठिओ
अणुओगी णाणं पंचविहं पण्णत्तमिच्चादि सुत्तं कड्डति, कड्डित्ता जहासत्तिं वक्खाणं करेति। वक्खाणे य कते साहू वंदणं देति। ताहे सो उठेति णिसेज्जाओ, पुणो गुरू चेव तत्थ निसीयति। तओ अणुओगविसज्जणत्थं काउस्सग्गं करेंति, कालस्स य पडिक्कमंति। ततो
अणुण्णायाणुओगो साहू निरुद्धं पवेदेति । एवमेते उद्देशादयः श्रुतज्ञानस्यैव प्रवर्त्तन्ते, न 25 शेषज्ञानानामिति । न चेहोद्देशादिभिरधिकार:, किं तर्हि ? अनुयोगेन, तस्यैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org