SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः पृष्ठाङ्काः ३०-५१ अनुयोगद्वारसूत्रस्य विषयानुक्रमः विषयः श्रुतस्य निक्षेपाः ७९-९६ ३०. श्रुतपदस्य नामादयश्चत्वारो निक्षेपाः ३१-३३. नामश्रुत-स्थापनाश्रुतयोर्व्याख्यानं तत्प्रतिविशेषश्च ३४. आगमतो नोआगमतश्चेति द्रव्यश्रुतस्य द्वैविध्यम् ३५. आगमतो द्रव्यश्रुतस्य निरूपणम् ३६. नोआगमतो द्रव्यश्रुतस्य ज्ञशरीरादयस्त्रयो भेदाः ३७. ज्ञशरीरद्रव्यश्रुतस्य स्वरूपम् ३८. भव्यशरीरद्रव्यश्रुतस्य स्वरूपम् ३९. ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यश्रुतस्य स्वरूपम् ४०-४५. 'सुय सुत्त'• इति सू० ५१ गा. ४ गणश्रुतपदैकार्थिकशब्दान्तर्गत 'सूत्र' शब्दस्य तन्तुसूत्रार्थानुसरणेनाण्डजादिपञ्चभेदानां तत्प्रभेदानां च व्यावर्णनम् ४६. आगमतो नोआगमतश्चेति भावश्रुतस्य द्वैविध्यम् ४७. आगमतो भावश्रुतस्य स्वरूपम् ४८. नोआगमतो भावश्रुतस्य लौकिकं लोकोत्तरिकं चेति भेदद्वयम् नोआगमतो लौकिकभावश्रुतस्य निरूपणम्-भारत रामायणादिजैनेतरशास्त्रनाम्नां कथनम् द्वादशाङ्गरूपजिनागमनामानि ५०. नोआगमतो लोकोत्तरिकभावश्रुतनिरूपणम्-द्वादशाङ्गरूपजिनागमनानि ५१. गा. ४ श्रुतस्यैकार्थिका: शब्दा: स्कन्धपदस्य निक्षेपाः ९६-१०७ ५२. स्कन्धस्य नामस्कन्धादयश्चत्वारो निक्षेपाः ५३-५५. नामस्कन्ध-स्थापनास्कन्धयोः स्वरूपं तत्प्रतिविशेषश्च ५६. आगमतो नोआगमतश्चेति द्रव्यस्कन्धस्य द्वैविध्यम् ५७. सप्तनयानाश्रित्य आगमतो द्रव्यस्कन्धस्य निरूपणम् ५८. नोआगमतो द्रव्यस्कन्धस्य ज्ञशरीरद्रव्यस्कन्धादयस्त्रयो भेदा: ५९-६०. ज्ञशरीरद्रव्यस्कन्ध-भव्यशरीरद्रव्यस्कन्धयोः स्वरूपम् ६१-६४. ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्य सचित्ताऽचित्तमिश्राख्यास्त्रयो भेदा: तत्स्वरूपं च ६५-६८. प्रकारान्तरेण ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धस्य कृत्स्नस्कन्धादिभेदत्रयं तत्स्वरूपाख्यानं च ६९-७१. आगमतो नोआगमतश्चेति भावस्कन्धस्य भेदद्वयम्, तत्स्वरूपनिरूपणं च ७२. गा. ५ भावस्कन्धस्यैकार्थिकाः शब्दा: ५२-७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy