SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रस्य विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाङ्काः २-५ ७-२२ ६-९ २२-२८ १०-२९ मङ्गलसूत्रम् आभिनिबोधिकादिज्ञानपञ्चकनामोत्कीर्तनम् आवश्यकानुयोगप्रतिज्ञा अङ्गप्रविष्टा-ऽगबाह्य-कालिकोत्कालिकरूपस्य समग्रस्य श्रुतज्ञानस्यानुयोगस्य कर्तव्यत्वेऽपि प्रस्तुतानुयोगद्वारशास्त्रेऽङ्गबाह्योत्कालिकरूपस्याऽऽवश्यकश्रुतानुयोगस्य प्रवर्तनम् - अनुयोगविधानप्रतिज्ञा आवश्यकादिपदनिक्षेपप्रतिज्ञा आवश्यकस्य षडध्ययनात्मक: आवश्यकश्चतस्कन्ध इति पूर्णनामप्रतिपादनम् ७. आवश्यक १ श्रुत २ स्कन्ध ३ इत्येतत्पदत्रयनिक्षेपस्य प्रतिज्ञा ८. गाथा १. यत्राल्पश्रुतवता विशेषो न ज्ञायते तत्रापि नाम-स्थापना द्रव्य-भावेतिनिक्षेपचतुष्कस्यावश्यविधेयत्वम् आवश्यकस्य नामादयश्चत्वारो निक्षेपाः आवश्यकनिक्षेपाः १०-१२. नामावश्यक-स्थापनावश्यकयोर्व्याख्यानम्, तयोः प्रतिविशेष: स्वरूपभेदश्च १३. आगमतो नोआगमतश्चेति द्रव्यावश्यकस्य द्वैविध्यम् १४-१५.आगमतो द्रव्यावश्यकस्य व्याख्यानम्, सप्त नयानाश्रित्य च तद्विभजनम् १६. नोआगमतो द्रव्यावश्यकस्य ज्ञशरीरद्रव्यावश्यकादयस्त्रयो भेदा: १७. ज्ञशरीरद्रव्यावश्यकस्वरूपम् १८. भव्यशरीरद्रव्यावश्यकस्वरूपम् १९-२२. ज्ञशरीरभव्यशरीरव्यतिरिक्तस्य द्रव्यावश्यकस्य लौकिक-कुप्रावनिक लोकोत्तरिकेतिभेदत्रयनिरूपणं तद्व्याख्यानं च २३. आगमतो नोआगमतश्चेति भावावश्यकस्य द्वैविध्यम् २४. आगमतो भावावश्यकस्य स्वरूपम् २५-२८. नोआगमतो भावावश्यकस्य लौकिक-कुप्रावचनिक-लोकोत्तरिकेति भेदत्रयं तद्वयाख्यानं च २९. गा. २-३. आवश्यकस्यैकार्थिका: शब्दा: निरुक्तं च २८-७९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy