SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ मोक्षेण योजनाद् योगः, सर्वोऽप्याचार इष्यते । विशिष्य स्थानवर्णो ऽलम्बनै काग्य गोचरः ।। २७ -१ ॥ कर्मयोगद्वयं तत्र, ज्ञानयोगत्रयं विदुः । विरतेष्वेव नियमात्त्, बीजमात्रं परेष्वपि ॥ २७ -२ ॥ कृपा - निर्वेद - संवेग - प्रशमोत्पत्तिकारिणः । भेदाः प्रत्येकमत्रेच्छा - प्रवृत्ति स्थिर - सिद्धयः ॥ २७-३ ॥ इच्छा तद्वत्कथाप्रीतिः प्रवृत्तिः पालनं परम् । स्थेर्यं बाधकभीहानिः सिद्धिरन्यार्थसाधनम् ॥ २७४ ॥ अर्थाssलम्बनयोश्चैत्य - वन्दनादौ विभावनम् । श्रेयसे योगिनः स्थान वर्णयोर्यत्न एव च ॥ २७ -५ ॥ आलम्बनमिह ज्ञेयं, द्विविधं रूप्यरूपि च । अरूपिगुणसायुज्ययोगोऽनालम्बनः परः ।। २७-६ ॥ प्रीतिभक्तिवचोऽसङः, स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्ते र्मोक्षयोगं क्रमाद् भवेत् ॥ २७-७ ॥ - स्थानाद्ययोगिनस्तीर्थो च्छेदाद्यालम्बनादपि । सूत्रदाने महोदोषः इत्याचार्याः प्रचक्षते ॥ २७-८ ॥ -પૂ. ઉપાધ્યાયજી કૃત જ્ઞાનયસારાષ્ટકમાં યોગસ્વરૂપાષ્ટક Jain Education International ૧૬ For Private & Personal Use Only www.jainelibrary.org
SR No.001099
Book TitleYogashatak
Original Sutra AuthorHaribhadrasuri
AuthorDhirajlal D Mehta
PublisherJain Dharm Prasaran Trust Surat
Publication Year1994
Total Pages324
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Yoga, & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy