SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ गाथा : ८-८ પાંચમો કર્મગ્રંથ 33 હવે ધ્રુવસત્તા અને અધ્રુવસત્તા પ્રકૃતિ રૂપ બે ધારોને કહે છેतसवन्नवीससगतेयकम्म धुवबंधि सेस वेयतिगं । आगिइतिग वेयणियं, दुजुयल सग उरल सास चउ ॥८॥ खगईतिरिदुग नीयं, धुवसंता सम्म मीस मणुयदुगं । विउव्विक्कार जिणाऊ, हारसगुच्चा अधुवसंता ॥९॥ (त्रसवर्णविंशतिः सप्ततैजसकार्मणं ध्रुवबन्धिन्यः शेषाः वेदत्रिकम् । आकृतित्रिकं वेदनीयं, द्वियुगलं सप्तौदारिकमुच्छासचतुष्कम् ॥८॥ खगतितिर्यक्द्विकं नीचैर्भुवसत्तास्सम्यक्त्वं मिश्रं मनुजद्विकम् । वैक्रियैकादश जिनायूंषि, आहारकसप्तकोच्चैरध्रुवसत्ताः) ॥९॥ तसवनवीस= साह २०, मने पाहि २०, सगतेयकम्म= तेस-ए! सH, धुवबंधिसेस= 48ीनी पधी ४ ध्रुवबंधी. वेयतिगं= सवे, आगिइतिग= संस्थान , वेयणियं= साता-सात वेहनीय, दुजुयलले युगल, सगउरल= मोहासिHz, सासचउ= ७२७वासयतुष्ट, खगईतिरिदुग= विडीयोगातद्वि भने तिर्ययद्वि. नीयं नीयगोत्र, धुवसंता= ध्रुवसत्ता, सम्म मीस= सभ्यत्वमोहनीय भने मिश्रमोडनीय, मणुयदुर्ग= मनुष्यति, विउव्विक्कार= वैयिनी ११. जिणाऊ= निनाम अने यार मआयुष्य. हारसगुच्चा= २७AH.5 भने उथ्यगोत्र, अधुवसंता= ध्रुवसत्ता. ॥८-८।। ગાથાર્થ–ત્રસાદિ ૨૦, વર્ણાદિ ૨૦, તૈજસ-કાશ્મણસતક, બાકીની ૪૧ યુવબંધી, ત્રણ વેદ, સંસ્થાનાદિ ત્રણ, બે વેદનીય, બે યુગલ, ઔદારિકસમક, ઉચ્છવાસ ચતુષ્ક, વિહાયોગતિદ્ધિક, તિર્યચકિક, નીચગોત્ર, એમ ૧૩૦ ધ્રુવસત્તા છે. સમ્યકત્વમોહનીય, મિશ્રમોહનીય, મનુષ્યદ્રિક, વૈક્રિય એકાદશ, જિનનામકર્મ, ચાર આયુષ્ય, આહારકસપ્તક, અને (3थ्यगोत्र मेम २८ मध्रुवसत्ता छ. ॥ ८-८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001090
Book TitleKarmagrantha Part 5 Shataka Nama
Original Sutra AuthorDevendrasuri
AuthorDhirajlal D Mehta
PublisherJinshasan Aradhana Trust
Publication Year2003
Total Pages512
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy