SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४४ ] જૈન પર પરાના ઇતિહાસ [४२] ગ્રંથકાર પેાતાના પરિચય નીચે પ્રમાણેના શબ્દોમાં આપે છે - "जत्वा मुनीनामृषभ' दयालु तीर्थङ्कर श्रीवृषभ गुणाढयम् । हिताय रुग्मिः परिपीडितानां हितोपदेश कथयामि किञ्चित् ॥ १ शिवाकान्त शरीरस्य स्थानान्येषां निरीक्षयेत् । नाडीं मूत्र मल जिहवां शब्दः स्पर्शः स्वरूपकम् ॥ २ ( समुद्देश, १, ५०१ ) इति श्रीपरम जैनाचार्य श्रीकण्ठविरचिते वैद्यक सारसंग्रहे हितोप - देशनाम्नि नाडी- नेत्र - मुख-जिह्वा परीक्षा प्रथमः समुद्देशः ॥ ( समु० १, ५० ३१ ) एनांसि रोगा वपुषस्तमांसि यद्दर्शनाद् दूरत एवं यान्ति । वन्दे तमेकं जगतामधीशं तेजोमय सूरमदूरविश्वम् || ( - समुद्र ८, २०१, ५० १५८ ) माहिष नवनीत सिन्दूर' मरिचान्वितम् । पामां हन्ति प्रलेपेन पाप वीरो यथा स्मृतः ॥ ( समु० ८, से 1० ४७, ५० १६६ ) इति परमजैनाचार्य श्रीउमास्वातिवाचक शिष्य श्रीकण्ठ विरचिते हितोपदेशनाम्नि कुष्ठ-पामा - सिध्म - वातरोग प्रतिकारो नवमः समुद्देशः ॥ (- सभु० ८, ५० १७५ ) ग्रंथसमाप्ति Jain Education International मुक्ताफलेरिव घनैः शुचिमिः सुवृत्ते - रापूरिता विमलकाव्यगुणैश्च युक्ता । श्री कण्ठपण्डित तर्बु धकण्ठधराऽस्तु मुक्तावलीयतु सतां रुचिरा चिराय || २२ इति परमजैनाचार्य श्रीकण्ठविरचिते उमास्वातिशिष्य शोधिते हितोपदेशनाम्नि बाल - स्त्रीरोग - शस्त्रघात - नाडीविसर्प - कण्डू For Private & Personal Use Only www.jainélibrary.org
SR No.001079
Book TitleJain Paramparano Itihas Vol 4
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year
Total Pages476
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy