SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ पंयावन ] આ૦ હેમવિમલસરિ ૮૩૯ सेवालग्नौ भैरवो कृष्णगौरौ । तं विनालिध्वंसकं पूज्यपादं भक्त्युदेकान्माणिभद्रं नमामि ॥ ९ ॥ वाराहवक्त्रेण सुशोभमान__मैरावणारूढमनेकशक्तिम् । सर्वेश्वरं भद्रकरं वरेण्यं श्रीमाणिभद्रं शिरसा नमामि ॥ १० ॥ योगिन्यश्च समे वीराः सेबायां यस्य नित्यशः । विद्यमानास्तया भूतं माणिभद्रं नमाम्यहम् ॥ ११ ॥ न मे सखा भूमितलेऽस्ति कश्चित् त्वत्तः परों मोहविनाशहेतुः । त्यक्त्वा क्व गच्छामि भवन्तमेव न मे गतिः क्वापि तु माणिभद्र ॥ २० ॥ सुतार्थी भजेत् पुत्रलाभाय नित्यं गदार्तश्व नैरोग्यमाप्तुं मनुष्यः । मुमुक्षुस्तु मोक्षाय “मोक्षक हेतुं" धनार्थी धनप्राप्तये माणिभद्रम् ॥ २१ ॥ राज्येऽभिसम्मानकरः कृपालुः, कारागृहाद् बन्धनमुक्तिहेतुः । देवः परो नास्ति वरप्रदाता __ श्रीमाणिभद्रादिह विश्वमध्ये ॥ २३ ॥ यशोवित्तविद्याप्रदातरमीड्यं ___ जगद्वन्दनीयं तपागच्छनाथम् । पवित्रव्रतं सर्वदाहं स्मरामि दयाम्भोनिधि माणिभद्राख्यदेवम् ॥ २४ ॥ (સં. ૧૯૯૫ના વૈ. ગુરુ ૫ નો પં૦ ચતુરસાગરકૃત શ્રીમાણિભદ્રસ્તોત્ર શ્લે ૨૭) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001078
Book TitleJain Paramparano Itihas Vol 3
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1964
Total Pages933
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy