SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ૫૦૫ सेवन ] આ૦ મુનિસુંદરસૂરિ (६) नमो यतिपुरन्दरसुमतिसाधुसूरये । (७) सेवामहे लक्ष्मीसागर भिक्षुकुञ्जरम् । (८) श्रीमन्तं रत्नशेखरसूरीशपादं भजेऽहम् । (९) भजामहे भगवंतं श्री मुनिसुन्दरं गुरुम् । (१०) सोमसुन्दरमुनिराजाय नमामि मुदा । (११) भूयादसौ श्रेयसे कुलमण्डनसाधुपतिः । (१२) ज्ञानसागर संयमिविभुपदमहं स्तुवे । (१३) श्री देवसुन्दरगुरु नाम मन्त्रराजमीहे । (१४) स्मरामि सोमतिलकमुनिमहेशवदनम् । (१५) भजत सोमप्रभमुनीश वसुमतीराजम् । (१६) विनमत धर्मघोष साध्ववतंसचलनम् । (१७) देवेन्द्र मुनिपुरन्दरमुखमनुस्मरामि । (१८) स्तुत श्रिततपाबिरुदजगचन्द्रसूरीशम् । (१९) श्री धर्मसागरवाचकचक्रशिरोलंकाराः । (२०) श्री मदमरविजयविबुधपदं नमामि । (२१) शासननायक श्रीमहावीरस्वामिने नमः । (२२) पञ्चमगच्छपतिश्रीसुधर्मपरम्पराऽसौ । (२३) पंडित श्री कमलविजयगुरुवे नमोऽस्तु । (२४) श्री कमलविजयशिशुहेमविजयकृतिः ॥ જગદ્ગુરૂ આ શ્રીહીરવિજયસૂરિના શિષ્ય મહ૦ કલ્યાણવિજયજી ગણિવરના શિષ્ય ઉપાય લાભ વિજયગણિએ સં. ૧૯૪૪માં ખંભાતના ભ૦ ચિતામણિ પાર્શ્વનાથ જિનાલયની “પ્રશસ્તિ. અને કષભશતકનું સંશોધન કર્યું હતું. ૫૯. ઉપ૦ ગુણવિજય ગણિવરે– તે મહ૦ વિદ્યાવિજય ગણિના શિષ્ય હતા. સમર્થ વિદ્વાન હતા. તેમણે સં. ૧૬૮૮ના કા. શુદિ પ ને રવિવારે મૂળ નક્ષત્રમાં, સૌ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001078
Book TitleJain Paramparano Itihas Vol 3
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1964
Total Pages933
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy