SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३७२ જૈન પરંપરાને ઇતિહાસ-ભાગ રજે [ र –હે વસ્તુપાલ ! તું રણમાં સૂર્ય, આશ્રિત પ્રત્યે ચંદ્ર, દુષ્ટ પ્રત્યે મંગલ, જ્ઞાનમાં બુધ, નીતિમાં ગુરુ, કવિઓમાં શુક અને પાપમાં મંદ છેએ રીતે પ્રહ જે હેવા છતાં ગ્રહમય નથી. (-અજ્ઞાત, ઉપદેશતરંગિણી) ... 'श्रीवस्तुपाल ! तव भालतले जिनाज्ञा . वाणी मुखे हृदि कृपा करपङ्कजे श्रीः । देहे द्युतिर्विलसतीति रुषैव कीर्तिः पैतामहं सपदि धाम जगाम नाम ॥ (-अपहेशतnिel) दक्षः शस्त्रे च शास्त्रे च धने च प्रधने च यः । वस्तुपाल-यशोवीरौ सत्यं वाग्देवतास्तुतौ ॥ (वामानस्थलीन। ५० यशो५२-सुस्त सीन, सर्ग : 3, Al० ४3) सूत्रे वृत्तिः कृता पूर्व दुर्गसिंहेन धीमता । विसूत्रे तु कृता तेषां वस्तुपालेन मन्त्रिणा ॥ अन्नदानैः पयोदानैः धर्मस्थानैश्च भूतलम् । यशसा वस्तुपालेन रुद्धमाकाशमण्डलम् ।। (-४ पुरेशडित वि सोमेश्वर) विरचयति वस्तुपाल: चौलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्घ्यहरणं श्रीकरणे काव्यकरणे वा । अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च । कापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ (-२४ पुडित सोमेश्वरकृत माभूप्रशस्ति) नानर्च भक्तिमान् नेमौ नेमौ शङ्कर-केशवौ। जैनोऽपि यः स वेदानां दानाम्भः कुरुते करे ।। (-२४ पुडित सोमेश्वरकृत प्रतिभुट्टी) विभुता-विक्रम-विद्या-विदग्धता-वित्तविकरणविवेकैः । यः सप्तभिर्विकारैः कलितोऽपि बभार न विकारम् ॥ (–મલદાર આવ નરચંદ્રસૂરિકૃત ગિરનારતીર્થ જિનાલય प्रशस्ति, न पुस्त: प्रशस्ति सड, पिडा : ७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001077
Book TitleJain Paramparano Itihas Vol 2
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1960
Total Pages820
LanguageGujarati
ClassificationBook_Gujarati, History, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy