SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ જૈન પરંપરાને ઈતિહાસ [પ્રકરણ કેવલિભુક્તિ, કેવલિતપ અને સાક્ષરી વાણુંના પાઠ आद्यश्चतुर्दशदिनैर्विनिवृत्तयोगः, षष्ठेन निष्ठितकृतिर्जिनवर्धमानः ॥ शेषा विधूतधनकर्मनिबद्धपाशाः, मासेन ते यतिवरास्त्वभवन् वियोगाः ॥ २६ ॥ (समाधिमाति, . २६) एकादश जिने ( तत्त्वार्थ- अ० ९ सू० ११) आहारे ॥३३॥ टीका-आहारकद्वयमध्येऽर्हतः आहारकानाहारकद्वयम् । आहारो य सरीरो, तह इन्दिय आणपाण भासा य पजतिगुणसमिद्धो, उत्तमदेवो हवा अरुहो ॥ ३४॥ (मा० उन्न्त माधप्रामृत, सरी) बाह्यं तपः परमदुश्चरमाचरंस्त्वम् । आध्यात्मिकस्य तपसः परिवहणार्थम् ॥ ८३॥ (बृहत्स्वयंभूस्तोत्रम्) आत्त च केवलिभुक्तिः , समग्रहेतुर्यथा पुरा भुक्तेः। पर्याप्ति-वैद्य-तेजस-दीर्घायुष्कोदयो हेतुः ॥१॥ रोगादिवत् क्षुधर व्यभिचारो वेदनीयजन्माया। प्राणिनि "एकादशजने" इति जिनसामान्य विषयं च ।। २९ ॥ (केवलिभुक्तिप्रकरणम् ) सेसा आहारया जीवा ॥गोम्मट० ॥ ६६५ ॥ माहारप इन्दिय-पाडुडिजावसजोगिकेवलि त्ति ॥ १७६ ॥ (१५ आगम-यमा ५० ४०८) કેવલી ભગવાનને સુસ્વર, દુસ્વર, ૧૦ પ્રાણુ, કે પર્યાપ્તિ ૭ યોગ વગેરે होय छे.. (गोम्मटसार, भूतायार माधयामत) जगाद तत्त्वं जगतेऽर्थिनेऽअसा ॥४॥ कायवाक्यमनसा प्रवृत्तयो नाभवंस्तव मुनेश्विकोर्षया ।। नासमीक्ष्य भवतः प्रवृत्तयो धीर! तावकमचिन्त्यमीहितम् ॥७॥ तव वागमृतं श्रीमत्सर्वभाषास्वभावकम् ॥९७ ॥ घागपि तत्वं कथयितुकामा ॥ १०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001076
Book TitleJain Paramparano Itihas Vol 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1952
Total Pages729
LanguageGujarati
ClassificationBook_Gujarati, History, Story, & E000
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy