SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ જૈન પર પરાનેા ઈતિહાસ कम्बलादिकं गृहीत्वा न प्रक्षालन्ते" ( तत्त्वार्थ- श्रुतसागरी टीअ अ. ८ सूत्र ४, ) तपःपय यशरीरसहकारिभूतमन्नपानसंयमशौच ज्ञानोपकरणतृणमयप्रावरणादिकं किमपि गृह्णाति तथापि ममत्वं न करोति । ( हेवत- परमात्मप्रकाश गा. २१६ पृ. २३२ ) ३२० <f " मृदुषत्रेण " कदाचित्तथा क्रियते निक्षेपणा नाम्नी पंचमी समितिर्भवति ॥ [ अलु ( यात्रियाभूत या ३६ श्रुतसागरी ) शय्यासनोपधानानि शास्त्रोपकरणानि च । पूर्व सम्यक समालोच्य, प्रतिलिख्य पुनः पुनः ||१२|| ( मा० शुलयन्द्र मृत ज्ञानार्थव ० ८ ) शय्योपध्यालोचनान्नवैयावृत्येषु पंचधा । शुद्धिः स्यात् दृष्टिधीवृत्तविनयावश्यकेषु वा ॥४२॥ विवेकोऽक्षकषायां-ग- भक्तोपधिषु पंचधा । स्यात् शय्योपधिकायान्नवैयावृत्यकरेषु वा ॥२१७॥ ( पं० आशाधरत सागारधर्भाभृत ०८. सं. १२८६ ) साक्षान्नग्नः स विज्ञेयो, दश नग्नाः प्रकार्तिताः ||२३|| ( अट्टार सोभसेनकृत- त्रिवार २० उ. स. १६६५ ) ममन्ति परिवज्जामि, णिम्ममत्तिमुवदिट्ठो ॥ ५७ ॥ भावो कारणभूदो सायाराऽणयारभूदाणं ॥ ६६ ॥ जग्गो पावई दुक्खं, जग्गो संसारसायरे भमई । णग्गो ण लहद्द बोह्रीं जिणभावेण वजिओ सुइरं ॥ ६८ ॥ भावसहिदो मुणिणो, पावइ आराहणाचउक्कं च । भावरहिदो य मुनिवर भमर चिरं दीवसंसारे ॥ ९९ ॥ ( ० धृत- आवप्राभृत ) लिङ्गं देहाश्रितं दृष्टं देह पवात्मनो भवः । न मुच्यन्ते भवात् तस्प्रात् ते ये लिङ्गकृताग्रहाः ॥ ८७ ॥ जातिर्देद्दाश्रिता दृष्टा ॥ ८८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001076
Book TitleJain Paramparano Itihas Vol 1
Original Sutra AuthorN/A
AuthorDarshanvijay, Gyanvijay, Nyayavijay
PublisherCharitra Smarak Granthmala
Publication Year1952
Total Pages729
LanguageGujarati
ClassificationBook_Gujarati, History, Story, & E000
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy