SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ६. हेतु बिन्दु कालोकगतानामवतरणानां सूची । भूतियैव क्रिया सैव ३७५ भूयो दर्शनगम्या हि [ श्लोकवा • अनु० १२] ३०६ मणिरूयादिज्ञानम् [ भर्तृहरि ] २९४ मृताद्वरं दुर्बलता २३७ [ वार्तिकालंकार ].२७१ यथातथेति ३२१ यथा वा केवल यथोपयाधीननिरूपणा ३६१ 'यद्भावं प्रति यन्नैव [ तत्र० ३५४ ] ३६८ यद्वेन्द्रियं प्रमाणं स्यात् [ श्लोकवा० ४. ६०] २७२ युष्मदस्मद्भयाम् ३५४ लक्षहेत्वोः क्रियायाः [ पा० ३.२.१२६ ] ३२५ वरमय कपोतः श्वो मयुरात् २३७ वर्णाकृत्यक्षराकार- [ प्रमाण ० २.१४७ ] २५० विक्ले नोपसर्जना २४६ विरोधशब्देन ३७० वित्रक्षातोsप्रयोगेऽपि २४८ विशेषणविशेष्याम्याम् २६२ Jain Education International ५१ वैफल्याक्ति नानृतम् [ प्रमाणवा० ११४७ ] २३६ व्याप्तो हेतोरनाश्रयः ३१३, ४०४ शब्दार्थौ सहितौ काव्यम् [ काव्या० १.१६ ] २४३ श्रेयः सावनताप्येषाम् [ श्लोकवा० २.१४] २६६ समानप्रसवत्मिका जातिः २८१ सहकारात्] सहस्थानात् [ प्रमाणत्रा० १.६४] ३६५ सहकारिसाकल्यम् ३५६ सर्वावस्थः समानेपि ३६० साध्यविपरीतं ३२२ साध्यसाधनयो: ३२१ सामर्थ्यमिच्छतः कीर्ते: २६४ सामान्यान्यपि चतानि [ श्लोक ० पृ० ३८०] २८६ सुखदुःखसाधने [ विनिश्चय ] ३९७ स्यादाधारो जलादीनाम् [ प्रमाणका० १.७०] ३८६ स्वभावस्य तथाप्येषः ३६३ स्वर्गयागादिसम्बन्धः [ लोकवा० २ २६०५४] For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy